________________
( ६८७ )
[ आपः आपः आपो वै विधाः (यजु० १४ । ७) अद्भिहीदछ सर्व विहितम्। . श० ८।२।२।८॥ , आपो वै द्यौः। श०६।४।१।१॥ ,, द्यौर्वाऽ अपा सदनम् ( यजु०१३ । ५३)। श० ७।।
२। ५६ ॥
आपो दिव ऊधः ( यजु० १२॥ २० ॥) । श.६।७।४।५॥ , आपो वै दिव्यं नमः । श०३।८।५।३॥ ,, आपो वै वरेण्यम् । जै० उ०४।२८ ॥ १॥ ,, वायुरापश्चन्द्रमा इत्येते भृावः । गो० पू० २।८ (२.)॥ , आपो वै सर्वः ( =शर्वः रुद्रः) अद्भयो दीद५ सर्व जायते ।
श० ६ । १ । ३ ११ ॥
आप एव सर्वम् । गो० पू० ५। १५ ॥ ,, एष वाऽ अपार रसो यो ऽयं ( वायुः ) पवते । श०५।१।
२।७॥ वायुर्वाऽ अपामेम ( यजु० १३ । ५३ ) यदा हवैष इतश्चेतश्च वात्यथापो यन्ति । श० ७ । ५ । २ । ४६ ॥ अपः श्लाघा (गच्छति ) । गो० पू० २।२॥ स वा एषो (सूर्यः)ऽपः प्रविश्य वरुणो भवति। कौ० १८१९॥ अथ यदप्सु वरुणं यजति स्व एवैन तदायतने प्रीणाति । कौ० ५।४॥ अप्सु वै वरुणः । तै० १ । ६।५।६॥ यो ह वाऽ अयमपामावतः स हावभृथः स हैष वरुणस्य पुत्रो घा भ्राता वा । श० १२ । ९।२।४॥ वरुणस्य वा अभिषिच्यमानस्याप इन्द्रियं वीर्य निरनन् । तत्सुवर्ण हिरण्यमभवत् । तै० १।८।६।१॥ अग्निर्ह वाऽ अपोऽभिदध्यौ मिथुन्याभिः स्यामिति ताः सम्बभूव तासु रेतः प्रासिञ्चत्तद्धिरण्यमभवत्तस्मादेतदग्निसंकाशमग्नेहि रेतस्तस्मादप्सु (हिरण्यं) बिन्दन्त्यप्सु हि (रेतः) प्रासिश्चत् ।
श०२।१।१॥ ५॥ , अदभ्यो वा एष (अग्निः)प्रथममाजगाम । श०६७१४॥॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org