________________
[ आपः
( ६८६ )
आपः स ( परमेष्ठी प्राजापत्यः ) आपो ऽभवत् त्स्थानाद्वर्षति यद्दिवस्तस्मात्परमेष्ठी नाम | ६ ॥ १६ ॥
99
39
99
""
93
99
99
""
33
""
"3
"
53
39
35
29
3"
"3
99
"
""
"
आपो हि पयः । कौ० ५ । ४ ॥ गो० उ० १ ॥ २२ ॥
परमाद्वा एत
श० ११ । १ ।
अपामेष ओषधीनां रसो यत्पयः । श० १२ । ६ । २ । १३ ॥ वाग्देवत्यं साम वाचो मनो देवता मनसः पशवः पशूनामोषधय ओषधीनामपः । तदेतदद्भयो जातं सामाऽप्सु प्रतिष्ठितमिति । जै० उ० १ । ५९ । १४ ।।
१३ । ५३) । यत्र ह्याप उन्द
ओषधयो वा अपामोझ ( यजु० न्त्यस्तिष्ठन्ति तदोषधयो जायन्ते । श० ७ । ५ । २ । ४७ ॥ आपो ह्येतस्य ( सोमस्य ) लोकः । श० ४ । ४ । ५ । २१ ॥ आपो हि रेतः । तां० ८ । ७ । ९ ॥
आपो रेतः प्रजननम् । तै० ३ | ३ | १० | ३ ॥
आपो मे रेतसि श्रिताः । ते ३ | १० | ८ | ६ ॥
धर्मो ह्यापः । श० ११ | १ | ६ | २४ ॥
आपः प्रोक्षण्यः । ऐ० ५ | २८ ॥
दिव्या आपः प्रोक्षणयः । तै० २ । १ । ५ । १ ॥
आपो वै सूदो ऽन्नं दोहः । श० ८ । ७ । ३ । २१ ॥
आपः खरसामानः । कौ० २४ । ४ ॥
अथ यत् स्वरसाम्न उपयन्ति । अप एव देवतां यजन्ते । श० १२ । १ । ३ । १३ ॥
रेवत्यः ( यजु० १ । २१ ) आपः । श० १ । २ । २ । २ ॥ आपो वै रेवत्यः । तां० ७ । ९ । २० ॥ १३ । ९ । १६ ॥ आपो वै रेवतीः । तै०३ | २ | ८ | २ ॥
अपां वा एष रसो यद्रेवत्यः । तां० १३
१० । ५ ॥
वज्रो वाऽ आपः । श ० १ । ७ । १ । २० ॥
आप इति तत् प्रथमं वज्ररूपम् । कौ० १२ । २ ॥
आपो ह वै वृत्रं जघ्नुस्तेनैवैत द्वीर्येणापः स्यन्दन्ते । श० ३ १ ९ ६
४ । १४ ॥
Jain Education International
वृत्रतुरः ( यजु ० ६ । ३४ ) इति वृत्रं होता: (आपः ) अन्नन् । श० ३ । ६ । ४ । १६ ॥
For Private & Personal Use Only
www.jainelibrary.org