________________
( ६८५ )
आपः] [सो ऽपो ऽसृजत। वाच एव लोकावागेवास्य सासृज्यत२०६।१।१।९॥ सो ऽकामयत । आभ्यो ऽद्भ्यो ऽधि. प्रजायेयेति सो ऽनया अय्या विद्यया सहापः प्राविशत्तत आण्ड समवर्तत तदभ्यमृशदस्त्वित्यातु भूयो ऽस्त्वित्येव तदब्रवीत्ततो ब्रह्मैव प्रथममसृज्यत त्रय्येव विद्या-श०६।१। १।१० The next act of creation was the forma. tion of a germ, or egg, from which sprang Ra, the Sun-god, within whose shining form was embodied the almighty power of the divine spirit." See " Egyption Ideas of the Future Life” by E. A. Wallis Budge, pages 22 and 23. [Sun=सविता-प्रजापतिः-प्रजापतिर्वै सविता । तां०१६।।।
१७॥] । श० ११ । १। ६ । १-२॥ भापः एष वै रयिर्वैश्वानरः ( यदापः)। श०१०। ६ ॥ १ ॥ ५ ॥ , वस्तिस्त्वाऽएष वैश्वानरस्य (यदापः)। श० १० । ६।१।५॥ , आपो व्यानः । जै० उ०४।२२ । ९ ॥ , शुक्रा ह्यापः । तै० १।७।६।३॥ , चन्द्रा ह्यापः । तै० १।७।६।३॥ ,, आपो वै जनयो (यजु०१२।३५) ऽद्भयो हीदछ सर्व जायते ।
श० ६ । ८।२।३॥ ,, यद्भव आपस्तेन (भवः जन्म-अमरकोष, ३ काण्डे, ननार्थ
वर्ग, २०५ श्लोके ॥ जन्म-आपः-वैदिकनिघण्टौ १ । १२)। कौ० ६ । २॥
आपस्सावित्री । जै० उ०४ । २७ । ३॥ , आपो वै पुष्करम् । श०६।४।२।२॥ ७।४।१।८।। , आपो वै पुष्करपर्णम् । श० ७।३ । १ ॥ ९॥ ,, आपः पुष्करपर्णम् । श.६।४।१।९॥ १०। ५।२।६॥ ,, आपो वै प्रजापतिः परमेष्ठी ( यजु० १४ ॥ ९॥) ता हि परमे
स्थाने तिष्ठन्ति । ।०८।२।३ । १३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org