Book Title: Vaidik kosha
Author(s): Bhagwaddatta, Hansraj
Publisher: Vishwabharti Anusandhan Parishad Varanasi

View full book text
Previous | Next

Page 787
________________ [ आपः ( ६८६ ) आपः स ( परमेष्ठी प्राजापत्यः ) आपो ऽभवत् त्स्थानाद्वर्षति यद्दिवस्तस्मात्परमेष्ठी नाम | ६ ॥ १६ ॥ 99 39 99 "" 93 99 99 "" 33 "" "3 " 53 39 35 29 3" "3 99 " "" " आपो हि पयः । कौ० ५ । ४ ॥ गो० उ० १ ॥ २२ ॥ परमाद्वा एत श० ११ । १ । अपामेष ओषधीनां रसो यत्पयः । श० १२ । ६ । २ । १३ ॥ वाग्देवत्यं साम वाचो मनो देवता मनसः पशवः पशूनामोषधय ओषधीनामपः । तदेतदद्भयो जातं सामाऽप्सु प्रतिष्ठितमिति । जै० उ० १ । ५९ । १४ ।। १३ । ५३) । यत्र ह्याप उन्द ओषधयो वा अपामोझ ( यजु० न्त्यस्तिष्ठन्ति तदोषधयो जायन्ते । श० ७ । ५ । २ । ४७ ॥ आपो ह्येतस्य ( सोमस्य ) लोकः । श० ४ । ४ । ५ । २१ ॥ आपो हि रेतः । तां० ८ । ७ । ९ ॥ आपो रेतः प्रजननम् । तै० ३ | ३ | १० | ३ ॥ आपो मे रेतसि श्रिताः । ते ३ | १० | ८ | ६ ॥ धर्मो ह्यापः । श० ११ | १ | ६ | २४ ॥ आपः प्रोक्षण्यः । ऐ० ५ | २८ ॥ दिव्या आपः प्रोक्षणयः । तै० २ । १ । ५ । १ ॥ आपो वै सूदो ऽन्नं दोहः । श० ८ । ७ । ३ । २१ ॥ आपः खरसामानः । कौ० २४ । ४ ॥ अथ यत् स्वरसाम्न उपयन्ति । अप एव देवतां यजन्ते । श० १२ । १ । ३ । १३ ॥ रेवत्यः ( यजु० १ । २१ ) आपः । श० १ । २ । २ । २ ॥ आपो वै रेवत्यः । तां० ७ । ९ । २० ॥ १३ । ९ । १६ ॥ आपो वै रेवतीः । तै०३ | २ | ८ | २ ॥ अपां वा एष रसो यद्रेवत्यः । तां० १३ १० । ५ ॥ वज्रो वाऽ आपः । श ० १ । ७ । १ । २० ॥ आप इति तत् प्रथमं वज्ररूपम् । कौ० १२ । २ ॥ आपो ह वै वृत्रं जघ्नुस्तेनैवैत द्वीर्येणापः स्यन्दन्ते । श० ३ १ ९ ६ ४ । १४ ॥ Jain Education International वृत्रतुरः ( यजु ० ६ । ३४ ) इति वृत्रं होता: (आपः ) अन्नन् । श० ३ । ६ । ४ । १६ ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802