Book Title: Vaidik kosha
Author(s): Bhagwaddatta, Hansraj
Publisher: Vishwabharti Anusandhan Parishad Varanasi

View full book text
Previous | Next

Page 797
________________ [ उक्थ्यो । ६९६ ) इन्द्रः ऐन्द्रो वाऽ एष यशो यत्सौत्रामणी । श० १२ । ८।२।२४॥ ,, ऐन्द्रो वा एष यज्ञक्रतुर्यत् सौत्रामणी । कौ० १६ । १०॥ गो० उ०५।७॥ ,, ऋषभमिन्द्राय सुत्रामणऽ आलभते । श. ५।५।४।१॥ ,, तस्मात्सदस्युक्सामाभ्यां कुर्वन्त्यैन्द्र हि सदः। श०४।६। ७।३।। , ऐन्द्र हि सदः । श०३।६।१।२२।। इन्द्राग्नी इन्द्राग्नी वै विश्वे देवाः । श०२।४।४।१३ ॥ ,, इन्द्राग्नी हि विश्वे देवाः । श० २।९।२।१४॥ , नक्षत्राणामधिपत्नी विशाखे । श्रेष्ठाविन्द्राग्नी भुवनस्य गोपी। तै० ३ । १ । १ । ११ ॥ , इन्द्राग्नियोर्विशाखे (=नक्षत्रविशेषः) । तै० १।५।१।३॥ , एतद्ध वा इन्द्राग्न्योः प्रियं धाम यद्वागिति । ऐ०६।७॥ गो० उ० ५। १३॥ इन्द्रावृहस्पती षड्भिरैन्द्राबार्हस्पत्यैः (पशुभिः) शिशिरे (यजते, । श. १३।५।४।२८॥ इन्द्राविष्णू षभिरैन्द्रावैष्णवैः (पशुभिः) हेमन्ते (यजते । श०१३। ५।४।२८॥ इन्द्रियाणि प्राणा इन्द्रियाणि । तां०२११४ । २॥ २२॥ ४॥३॥ , जायमानो ह वै ब्राह्मणः सप्तेन्द्रियाण्यभिजायते ब्रह्मवर्च सश्च यशश्च स्वप्नं च क्रोधं च श्लाघांच रूपं च पुण्यमेव गंधं सप्तमम् । गो० पू०५ ॥२॥ इरा ऐरं वै बृहत् । तां०७ । ६ । १७ ॥ इषुः चतुःसंधिहींषुरनीकं शल्यस्तेजनं पर्णानि । ऐ० १ । २५ ॥ , इषंवो वै दिद्यवः । श०५।४।२।२॥ ईशानः या सा तृतीया (ओङ्कारस्य) मात्रैशानदेवत्या कापला वर्णेन यस्तां ध्यायते नित्यं स गच्छेदेशानं पदम् । गो० पू०१।२५। उक्थम् (तमेतम्पुरुष) उक्थमिति बचाः ( उपासते)एष हीव सर्वमुत्थापयति श०१०। ।। २॥२०॥ कल्यः उक्थ्या वाजिनः । गो० उ०१ । २२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 795 796 797 798 799 800 801 802