Book Title: Vaidik kosha
Author(s): Bhagwaddatta, Hansraj
Publisher: Vishwabharti Anusandhan Parishad Varanasi

View full book text
Previous | Next

Page 798
________________ ( ६९७ ) उत्तरकुरवः कुरवः " इत्येतं शब्दं पश्यत । उत्तरेमद्राः " मद्राः " इत्येतं शब्दं पश्यत । उदरम् (इन्द्रः) तं ( वृत्रं ) द्वेधान्यभिनत्तस्य यत्सोम्यं व्यक्तमास तं चन्द्रमसं चकाराथ यदस्या सुय्र्यमास तेनेमाः प्रजा उद रेणाविध्यत् । श० १ । ६ । ३ । १७ ॥ यदिमाः प्रजा अशनमिच्छन्ते ऽस्माऽएवैतद्वृत्रायोदराय बलिं हरन्ति : ० १ । ६ । ३ । १७ ॥ " " 19 99 " 21 (6 "" प्रजापतेर्व्वा एतदुदरं यत्सदः । तां० ६ । ४ । ११ ॥ ( पुरुषस्य ) उदरं सदः । कौ० १७ ॥ ७ ॥ उदरमेवास्य ( यज्ञस्य ) सदः । श० ३ | ४ | ३ |५ ॥ उदरं वै सदः । कौ० ११ । ८ ॥ .. उदरं मध्यमा चितिः । श० ८ उदान: प्रेति ( 'प्र' इति ) वै प्राण पति १ । ४ । १।५ ॥ उदानो वै बृहच्छोचाः । श० १ | ४ | ३ | ३॥ उदाना मासाः | तां० ५ । १० । ३ ॥ उपनयनम् एतद्वै पत्न्यै व्रतोपनयनम् ( यद्योक्त्रेण संनहनम् ) । तै० कुन्तापसूतानि ] ७ । २ । १८ ॥ ( 'आ' इति ) उदानः । श० ३।३।३।२ ॥ ऋषिः पते वै कवयो यदृषयः । श० १ । ४ । २ । ८ ॥ ये वै ते न ऋषयः पूर्वे प्रेतास्ते वै कवयः (ऋ० ३ | ३८ । १) । ऐ० ६ । २० ॥ Jain Education International कश्यपः कश्यपो वै कूर्मः । श० ७ । ५ । १ । ५ ॥ कामधेनुः 'विश्वरूपी ' ' शबली ' ' विराट् ' इत्येताञ्छन्दान् पश्यत। कुम्तापम् विशतिर्वा अन्तरुदरे कुन्तापान्युदर मे कविशम् । श० १२ । २ । ४ । १२ ॥ कुन्ताप्रसूतीनि (अथर्ववेदे २० । १२७-१३६ ) अथैतत्कुन्तापं यथाछ न्दसं शंसति सर्वेषामेव कामानामाप्त्यै नाराशंसीः (अथर्ष ०.२० । १२७ । १-३) रैभी: ( अथर्व ० २० | १२७| ४-६ ॥ ) कारव्याः ( अथर्व० २० । १२७ । ११-१४ ) (अद्य०२० । १२८ | २-१६) भूतेछदः इन्द्र For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 796 797 798 799 800 801 802