Book Title: Vaidik kosha
Author(s): Bhagwaddatta, Hansraj
Publisher: Vishwabharti Anusandhan Parishad Varanasi

View full book text
Previous | Next

Page 799
________________ [पर्नतः (अथर्व०२०।१३५। ११-१३॥) पारिक्षितीः (अथर्व० २० । १२७ । ७-१०॥) एतशप्रलापम् ( अथर्व०२०। १२९ ॥) इति । कौ० ३०।५॥ क्षत्रियः स (क्षत्रियः ) ह दीक्षमाण एव ब्राह्मणतामभ्युपैति । ऐ०७। २३॥ क्षेमः यदास्ते । स क्षेमः । तै० ३।३।३। ३॥ गर्भः प्रादेशमात्रो वै गर्भो विष्णुः। श० ७।५।१।१४॥ गिरिः गिरिऽ अद्रिः (यजु० १३ | ४२)। श० ७ । । ।२ । १८॥ __, गिरिबुध्ना उ वा आपः । श०७।५।२।१८॥ जाया (तैत्तिरीयसंहितायाम् ६।६। ४। ३. यदेकस्मिन्यूपे छे रशने परिव्ययति तस्मादेको द्वे जाये विन्दते यन्मेका रशनां द्वयो!पयोः परिव्ययति तस्मान्नैका द्वौ पती विन्दते ।। काठकसंहितायाम्: --२९ ! :-द्वे वे रशने यूपमुच्छ्रित. स्तस्मात्स्त्रियः पुँसो ऽतिरिक्तास्तस्मादुतैको बहीर्जाया वि. न्दते नैका बहून्पतीन् ॥ मैत्रायणीसंहितायाम् ४ । ७।९:तस्मास्त्रियः पुसो ऽतिरिच्यन्ते ऽथ व एकस्य रशने द्वे एकस्य तस्मास्त्रियं जातां परास्यन्ति न पुमा सम् ॥) तृतीया चितिः अन्तरिक्षं वै तृतीया चितिः । श० ८।४।१।१॥ त्रिष्टुप् (छन्दः) वज्रो व त्रिष्टुप् । श०७।४।२।२४॥ , वीर्य त्रिष्टुप् ! श०७। ४।२।२४॥ वम्बकाः (पुरोडाशाः) " अम्बिका" शब्दं पश्यत ॥) देवयजनी इयं वै पृथिवी देवी देवयजनी । श०३ । २।२।२०॥ देवी इयं वै पृथिवी देवी देवयजनी । श० ३ । २।२ । २० ॥ चौः (प्रजपतिः) जीमूतैश्च नक्षत्रैश्च दिवम् ( अहंहत्)। श० ११) ८।१।२॥ पर्वतः स (प्रजापतिः) एभिश्चैव पर्वतैनंदीभिश्चेमाम् (पृथिवीम् ) अदृहत् । श०११ । ८।१।२॥ (प्रजापतेर्वा एतज्जयेष्ठं तोक यत्पर्वतास्ते पक्षिण आस. छस्ते परापातमासत यत्र यत्राकामयन्ताय कायं (प्रथिवी) तर्हि शिथिरासीतषामिन्द्रः पक्षामछिमत्तेरिमाम् (पृथिवीम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 797 798 799 800 801 802