________________
( ६९७ )
उत्तरकुरवः कुरवः " इत्येतं शब्दं पश्यत ।
उत्तरेमद्राः " मद्राः " इत्येतं शब्दं पश्यत ।
उदरम् (इन्द्रः) तं ( वृत्रं ) द्वेधान्यभिनत्तस्य यत्सोम्यं व्यक्तमास तं चन्द्रमसं चकाराथ यदस्या सुय्र्यमास तेनेमाः प्रजा उद रेणाविध्यत् । श० १ । ६ । ३ । १७ ॥
यदिमाः प्रजा अशनमिच्छन्ते ऽस्माऽएवैतद्वृत्रायोदराय बलिं हरन्ति : ० १ । ६ । ३ । १७ ॥
"
"
19
99
"
21
(6
""
प्रजापतेर्व्वा एतदुदरं यत्सदः । तां० ६ । ४ । ११ ॥
( पुरुषस्य ) उदरं सदः । कौ० १७ ॥ ७ ॥
उदरमेवास्य ( यज्ञस्य ) सदः । श० ३ | ४ | ३ |५ ॥ उदरं वै सदः । कौ० ११ । ८ ॥
..
उदरं मध्यमा चितिः । श० ८ उदान: प्रेति ( 'प्र' इति ) वै प्राण पति
१ । ४ । १।५ ॥
उदानो वै बृहच्छोचाः । श० १ | ४ | ३ | ३॥
उदाना मासाः | तां० ५ । १० । ३ ॥
उपनयनम् एतद्वै पत्न्यै व्रतोपनयनम् ( यद्योक्त्रेण संनहनम् ) । तै०
कुन्तापसूतानि ]
७ । २ । १८ ॥
( 'आ' इति ) उदानः । श०
३।३।३।२ ॥
ऋषिः पते वै कवयो यदृषयः । श० १ । ४ । २ । ८ ॥
ये वै ते न ऋषयः पूर्वे प्रेतास्ते वै कवयः (ऋ० ३ | ३८ । १) । ऐ० ६ । २० ॥
Jain Education International
कश्यपः कश्यपो वै कूर्मः । श० ७ । ५ । १ । ५ ॥
कामधेनुः 'विश्वरूपी ' ' शबली ' ' विराट् ' इत्येताञ्छन्दान् पश्यत। कुम्तापम् विशतिर्वा अन्तरुदरे कुन्तापान्युदर मे कविशम् । श० १२ । २ । ४ । १२ ॥
कुन्ताप्रसूतीनि (अथर्ववेदे २० । १२७-१३६ ) अथैतत्कुन्तापं यथाछ न्दसं शंसति सर्वेषामेव कामानामाप्त्यै नाराशंसीः (अथर्ष ०.२० । १२७ । १-३) रैभी: ( अथर्व ० २० | १२७| ४-६ ॥ ) कारव्याः ( अथर्व० २० । १२७ । ११-१४ ) (अद्य०२० । १२८ | २-१६) भूतेछदः
इन्द्र
For Private & Personal Use Only
www.jainelibrary.org