________________
[ उक्थ्यो
। ६९६ ) इन्द्रः ऐन्द्रो वाऽ एष यशो यत्सौत्रामणी । श० १२ । ८।२।२४॥ ,, ऐन्द्रो वा एष यज्ञक्रतुर्यत् सौत्रामणी । कौ० १६ । १०॥ गो०
उ०५।७॥ ,, ऋषभमिन्द्राय सुत्रामणऽ आलभते । श. ५।५।४।१॥ ,, तस्मात्सदस्युक्सामाभ्यां कुर्वन्त्यैन्द्र हि सदः। श०४।६।
७।३।। , ऐन्द्र हि सदः । श०३।६।१।२२।। इन्द्राग्नी इन्द्राग्नी वै विश्वे देवाः । श०२।४।४।१३ ॥ ,, इन्द्राग्नी हि विश्वे देवाः । श० २।९।२।१४॥ , नक्षत्राणामधिपत्नी विशाखे । श्रेष्ठाविन्द्राग्नी भुवनस्य गोपी।
तै० ३ । १ । १ । ११ ॥ , इन्द्राग्नियोर्विशाखे (=नक्षत्रविशेषः) । तै० १।५।१।३॥ , एतद्ध वा इन्द्राग्न्योः प्रियं धाम यद्वागिति । ऐ०६।७॥ गो०
उ० ५। १३॥ इन्द्रावृहस्पती षड्भिरैन्द्राबार्हस्पत्यैः (पशुभिः) शिशिरे (यजते, । श.
१३।५।४।२८॥ इन्द्राविष्णू षभिरैन्द्रावैष्णवैः (पशुभिः) हेमन्ते (यजते । श०१३।
५।४।२८॥ इन्द्रियाणि प्राणा इन्द्रियाणि । तां०२११४ । २॥ २२॥ ४॥३॥ , जायमानो ह वै ब्राह्मणः सप्तेन्द्रियाण्यभिजायते ब्रह्मवर्च
सश्च यशश्च स्वप्नं च क्रोधं च श्लाघांच रूपं च पुण्यमेव
गंधं सप्तमम् । गो० पू०५ ॥२॥ इरा ऐरं वै बृहत् । तां०७ । ६ । १७ ॥ इषुः चतुःसंधिहींषुरनीकं शल्यस्तेजनं पर्णानि । ऐ० १ । २५ ॥
, इषंवो वै दिद्यवः । श०५।४।२।२॥ ईशानः या सा तृतीया (ओङ्कारस्य) मात्रैशानदेवत्या कापला वर्णेन
यस्तां ध्यायते नित्यं स गच्छेदेशानं पदम् । गो० पू०१।२५। उक्थम् (तमेतम्पुरुष) उक्थमिति बचाः ( उपासते)एष हीव
सर्वमुत्थापयति श०१०। ।। २॥२०॥ कल्यः उक्थ्या वाजिनः । गो० उ०१ । २२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org