________________
। ६९५ ) इन्द्रः एतद्वाऽ इन्द्रस्य निष्केवल्य, सवनं यन्माध्यन्दिन स वनं
तेन वृत्रमजिघांसत्तेन व्यजिगीषत । श०४।३।३।६॥ , ऐन्द्रं वै माध्यन्दिनं सवनम् । जै० उ०१। ३७ । ३॥ , इन्द्रस्य माध्यन्दिनं सवनम् : कौ० १४।५॥ , ऐन्द्रं हि त्रैष्टुभं माध्यन्दिनं सवनम् । कौ० २९॥२॥ . , ऐन्द्रं त्रैष्टुभं माध्यन्दिनं सवनम् । गो० उ०४।४॥
श्रेष्टुभ इन्द्रः। कौ० ३ । २ ॥ २२ ॥ ७॥ , इन्द्रः (श्रियः) बलम् ( आदत्त)। श० ११ । ४। ३।३॥
तान् ( पशून ) इन्द्रः पञ्चदशेन स्तोमेन नाप्नोत् । तै०।२।७।
१४।२॥ ,, ऐन्द्रो राजन्यः । तां०१५।४।८॥ ,, (राजन्यस ) इन्द्रो देवता । तां०६।१॥ ८॥ ,, हरिव आगच्छेति पूर्वपक्षापरपक्षी वा इन्द्रस्य हरी ताभ्या
हीदछ सर्व हराते । १०१।१॥ ऐन्द्री धीः । तां० १४।४।८॥ धौरिन्द्रण गर्भिणी । श० १४ । ९ । ४।२१॥ ऐन्द्र हि पुरीषम् । श०८।७।३ । ७॥ अथ यत्पुरीष स इन्द्रः । श०१०।४।१।७ ॥ ऐन्द्रयो वालखिल्याः (ऋचः)। ऐ०६ । २६ ॥ ऐन्द्रो वा एष यक्षकतुर्यत्साकमेधाः। कौ० ५। १॥ गो० उ०
१॥२३॥ , इन्द्रो ज्येष्ठामनु नक्षत्रमेति । तै० ३ । १ ।२।१॥ ,, इन्द्रस्य रोहिणी (=ज्येष्ठानक्षत्रमिति सायणः) । तै०१।५।।
१।४॥ , एता वाऽ इन्द्रनक्षत्रं यत्फल्गुन्यः । श०२।१।२।११॥ , ऐन्द्र सानाय्यम् ( हविः) । श०२।४।४। १२॥
ऐन्द्रं वै दधि । श०७।४।१।४२ ॥ , ऐन्द्रो ब्राह्मणाच्छंसी । श०९।४ । ३ । ७॥ तै०१।७।६।१॥ ,, ऐन्द्राबाईस्पत्यं ब्राह्मणाच्छंसिन उफ्धं भवति । गो० उ०४।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org