Book Title: Vaidik kosha
Author(s): Bhagwaddatta, Hansraj
Publisher: Vishwabharti Anusandhan Parishad Varanasi

View full book text
Previous | Next

Page 795
________________ ( ६९४ ) इन्द्रः 'अपां फेनेन नमुचे(6) शिर इन्द्रोदवर्तयः' विश्वा पवजय(). स्पृधः ( ऋ० ८। १४ । १३) इति पाप्मावै नमुचिः । श० १२ ७।३।४॥ , इन्द्रश्च वै नमुचिश्चासुरः समदधातान्न नौ मरुन दिवाहन नाट्टैण न शुष्कणेति तस्य व्युष्टायामनुदित आदित्ये ऽपा फेनेन शिरो ऽछिनत् । तां० १२ । ६ । ८॥ , नमुचिह वै नामासुर आस तमिन्द्रो निविव्याध तस्य पदा शिरो ऽभितष्टौ स यदभिठित उदबाधत स उच्छ्वकस्तस्य पदा शिरः प्रचिच्छेद ततो रक्षः समभवत् । श०४।४।१।९ ॥ " "नमुचि"शब्दमपि पश्यत ॥ , तं (त्रिशीर्षाणं त्वाष्ट्रं विश्वरूपं) इन्द्रो विशेष तस्य तानि शीर्षाणि प्रचिच्छेद । श०१।६।३।२॥ , स (इन्द्रः) यत्र त्रिशीर्षाणं त्वाष्ट्रं विश्वरूपं जघान । श० १।१३।२॥ , इन्द्रो वै वृत्रहा । कौ०४।३॥ ,, महानानीभिर्वा इन्द्रो वृत्रमहन् । कौ० २३ । २॥ , इन्द्रो वा एष पुरा वृत्रस्य वधादथ वृत्र हत्वा यथा महा जो विजिग्यान एवं महेन्द्रोऽभवत् । श०१।६। ४ । २१॥ ४।३।३।१७॥ , इन्द्रो वै वृत्रं हत्वा विश्वकर्मा ऽभवत् । ऐ० ४ । २२ ॥ " तस्य (इन्द्रस्य) असौ (धु-लोको नाभिजित आली (इन्द्रः) विश्वकर्मा भूत्वाभ्यजयत् । तै०१।२।३।। , मरुतो ह वै क्रीडिनो वृत्र हनिष्यन्तमिन्द्रमागतं तमाभितः परिचिक्रीडमहयन्तः । श० २।५।३ । २० , ते (मरुतः) एनं (इन्द्रं ) अध्यकीडन् । तै०१६ । ७१५॥ , इन्द्रो वै मरुतः क्रोडिनः। गो० उ०१।२३॥ , इन्द्रो वै मरुतः सान्तपनाः । गो० उ० १ । २३ ॥ ,, इन्द्रस्य वै मरुतः । कौ० ५।४,५॥ , धर्म इन्द्रो राजेस्याह तस्य देवा विशः । श. १५४१७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 793 794 795 796 797 798 799 800 801 802