Book Title: Vaidik kosha
Author(s): Bhagwaddatta, Hansraj
Publisher: Vishwabharti Anusandhan Parishad Varanasi
View full book text
________________
[न्दः
( ६९२ ) इन्यः इन्द्रो लोकम्पृणा । श०८।७।२।६॥ ,, यत्पुरस्तावासीन्द्रो राजा भूतो वासि । जै० उ० ३ ॥ २१ ॥ २॥ , दक्षिणा दिक् । इन्द्रो देवता । तै० ३ । ११ । ५ । १॥ , अथ यद्विश्वजितमुपयन्ति । इन्द्रमेव देवतां यजन्ते । श०१२।
१।३।१५॥ " इन्द्रो विश्वजिदिन्द्रो हीदं सर्व विश्वमजयत् । कौ० २४ । १ ॥ , ततो वा इदमिन्द्रो विश्वमजयद्यद्विश्वमजयसमाद्विश्वजित् ।
तां० १६ । ४।। , इन्द्रो वै युधाजित् । तां०७।५।१४॥ , वृषणश्वस्य ह मेनस्य मेनका नाम दुहितास ताहेन्द्रश्चकमे ।
१०१।१॥ ,, इन्द्रो वै प्रासहस्पतिस्तुविष्मान् । ऐ० ३ । २२ ॥ , सेना वा इन्द्रस्य प्रिया जाया वावाता प्रासहा नाम । ऐ०३।
२२ ॥ , सेना ह नाम पृथिवी (=विस्तीर्णेति सायणः) धनजया
विश्वव्यचा अदितिः। सूर्यत्वक् । इन्द्राणी देवी प्रासहा
ददाना । तै०२।४।२।७॥ " वैखानसा वा ऋषय इन्द्रस्य प्रिया आसन् । तां० १४। ४।७॥ , इन्द्रो यतीन् सालावृकेयेभ्यः प्रायच्छत्तमश्लीला वागभ्य
वदत्तो ऽशुद्धो. ऽमन्यत स एतच्छुद्धाशुद्धीयमपश्यत्तेनाशुध्यत् (इन्द्रो यतीन्त्सालावृकेभ्यः प्रायच्छत्तान्दाक्षिणत उत्तर. वेद्या आदन्-तैत्तिरीयसंहितायाम् ६।२।७।५ ॥ अथर्ववेदे २ । २७ । ५:-तयाहं शत्रून्त्साक्षे इन्द्रः सालावृकाँ इष॥ ऋ. १०1७३। ३.-त्वमिन्द्र सालावृकान्त्सहस्रमासम्दधिषे॥)।
तां०१४। ११ । २८॥ , इन्द्रो यतीन् सालावृकयेभ्यः प्रायच्छत्तमश्लीला वागभ्यवद रसो ऽशुद्धो ऽमन्यत स एते शुद्धाशुद्धीये (सामनी ) अप.
इयत्ताभ्यामशुध्यत् । तां० १९ । ४।७॥ " यत्रेन्द्रं देवताः ( यज्ञेषु) पर्यवृजन् , (यतः स इन्द्रः) विश्व
अपं स्वाष्ट्रमभ्यमस्त पुत्रमस्तृत यतीसालावृकेभ्यः प्रादा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 791 792 793 794 795 796 797 798 799 800 801 802