Book Title: Vaidik kosha
Author(s): Bhagwaddatta, Hansraj
Publisher: Vishwabharti Anusandhan Parishad Varanasi

View full book text
Previous | Next

Page 792
________________ ( १९१ ) म एतद वा इन्द्राग्न्योः प्रियं धाम यद्वागिति । ऐ०६ । ७ ॥ गो० उ०५।१३॥ , वाग्ध्येन्द्री। ऐ० २॥ २६ ॥ " वाहच प्राणश्वेन्द्रवायवः (प्रहः। इन्द्रःम्याक्षायु-प्राणः)। ऐ०२।२६॥ अथैतद्वामे ऽक्षणि पुरुषरूपम् । एषास्य (दक्षिणे ऽक्षणि वर्तमानस्य पुरुषस्येन्द्राख्यस्य ) पत्नी विराट् । श० १४ । ६ । ११ ॥ ३॥ इन्द्रो वृषा । श०१।४।१। ३३ ।। , इन्द्रो वै पृषा। तां०९।४।३॥ , इन्द्रो वै वाजी । ऐ०३।१८ ॥ . इन्द्रो वै गोपाः ( ऋ० १। ८६ । १)। ऐ०६।१०॥ गो० उ. २॥२०॥ ॥ इन्द्र उवै परुच्छेपः । कौ० २३ ॥ ४॥ ., एतेन (पारुच्छेपेन रोहिताख्येन छन्दसा) वा इन्द्रः सप्त स्वर्गाल्लोकानरोहद । ऐ०५।१०॥ , इन्द्रो वै चतुहोता। तै० २।३।१।३॥ ,, इन्द्रः सप्तहोता । तै० २।३।१।१॥ , इन्द्रः सप्तहोत्रा । तै०२।२।८1५॥ " यन्मनः स इन्द्रः। गो० उ०४। ११ ॥ , इन्द्रो वै प्रदाता स एवास्मै यकं प्रयच्छति । को०४।२॥ , यो खलु वाव प्रजापतिः स उ वेवेन्द्रः । तै०१।२।२॥५॥ , इन्द्रो वै त्वा (०१ । २२ । १ ॥)। ऐ०६।१०॥ , इन्द्र उवै वातापिः स हि वातमाप्त्वा शरीराण्यहन्प्रतिपैति । कौ० २७॥ ४॥ , कतमत्तदक्षरमिति । यत्क्षरनाऽक्षीयतेति । इन्द्र इति । जै. उ०१।४३ ॥ , इन्द्र उबै वरुणः स उ वै पयोमाजनः । कौ०।४॥ , इन्द्रो वै वरुणः स उवै पयोभाजनः । गो० उ०१॥ २२ ॥ , इन्द्रस्य ("वरुणस्य" इति सायणः ) शतभिषक (नक्षत्रम्)। २०१५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 790 791 792 793 794 795 796 797 798 799 800 801 802