________________
( १९१ ) म एतद वा इन्द्राग्न्योः प्रियं धाम यद्वागिति । ऐ०६ । ७ ॥
गो० उ०५।१३॥ , वाग्ध्येन्द्री। ऐ० २॥ २६ ॥ " वाहच प्राणश्वेन्द्रवायवः (प्रहः। इन्द्रःम्याक्षायु-प्राणः)।
ऐ०२।२६॥ अथैतद्वामे ऽक्षणि पुरुषरूपम् । एषास्य (दक्षिणे ऽक्षणि वर्तमानस्य पुरुषस्येन्द्राख्यस्य ) पत्नी विराट् । श० १४ । ६ । ११ ॥ ३॥
इन्द्रो वृषा । श०१।४।१। ३३ ।। , इन्द्रो वै पृषा। तां०९।४।३॥ , इन्द्रो वै वाजी । ऐ०३।१८ ॥ . इन्द्रो वै गोपाः ( ऋ० १। ८६ । १)। ऐ०६।१०॥ गो० उ.
२॥२०॥ ॥ इन्द्र उवै परुच्छेपः । कौ० २३ ॥ ४॥ ., एतेन (पारुच्छेपेन रोहिताख्येन छन्दसा) वा इन्द्रः सप्त
स्वर्गाल्लोकानरोहद । ऐ०५।१०॥ , इन्द्रो वै चतुहोता। तै० २।३।१।३॥ ,, इन्द्रः सप्तहोता । तै० २।३।१।१॥ , इन्द्रः सप्तहोत्रा । तै०२।२।८1५॥ " यन्मनः स इन्द्रः। गो० उ०४। ११ ॥ , इन्द्रो वै प्रदाता स एवास्मै यकं प्रयच्छति । को०४।२॥ , यो खलु वाव प्रजापतिः स उ वेवेन्द्रः । तै०१।२।२॥५॥ , इन्द्रो वै त्वा (०१ । २२ । १ ॥)। ऐ०६।१०॥ , इन्द्र उवै वातापिः स हि वातमाप्त्वा शरीराण्यहन्प्रतिपैति ।
कौ० २७॥ ४॥ , कतमत्तदक्षरमिति । यत्क्षरनाऽक्षीयतेति । इन्द्र इति । जै.
उ०१।४३ ॥ , इन्द्र उबै वरुणः स उ वै पयोमाजनः । कौ०।४॥ , इन्द्रो वै वरुणः स उवै पयोभाजनः । गो० उ०१॥ २२ ॥ , इन्द्रस्य ("वरुणस्य" इति सायणः ) शतभिषक (नक्षत्रम्)।
२०१५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org