Book Title: Vaidik kosha
Author(s): Bhagwaddatta, Hansraj
Publisher: Vishwabharti Anusandhan Parishad Varanasi

View full book text
Previous | Next

Page 791
________________ [इन्द्रः (६९० भाति: अनायें त्वेत्येवैतदाह यदाहाव्यथायै वेति ( व्यथा आति)। २०५।४।३।७॥ माना (नक्षत्रम् ) स (रुद्रः) एत रुद्रायाऽऽयै प्रैया चर्क पयसि निरवपत् । ततो वै स पशुमानभवत् । तै० ३।१। ४।४॥ मात्राः विष्णवाशानां पते । तै०३।११।४।१॥ भाषीः बही वै यजुःष्वाशीः। श०१।।१।७॥३।५।२।११॥ ३।६।१।१७॥ माशुनिवृत् (यजु० १४ । २३) वायुऽऽ आशुत्रिवृत्स एषु त्रिषु लोकेषु वर्तते । श० ८।४।१।९॥ माहवनीयः ( अग्निः ) आहवनीयभाग्यजमानः । कौ०३।६ ॥ भाहितानिः नो घनाहिताग्नेर्वतचर्यास्ति । श०२।१।४।७॥ माहुतिः से वा आहुती सोमाहुतिरेवान्याज्याहुतिरन्या। श० १। ७।२।१०॥ " आहुतिर्हि यक्षः। श०३।१।४।१॥ इका ऐड रथन्तरम् । तां०७॥ ६ ॥ १७ ॥ इन्द्रः स वा एष (आदित्यः) इन्द्रो वैमृध उद्यन् भवति ..... इन्द्रो वैकुण्ठो मध्यन्दिने । जै० उ०४।१०।१०॥ , इन्द्रमदेव्यो माया असचन्त स प्रजापतिमुपायावत्तस्मा एतं वियनं (क्रतुं) प्रायच्छत्तन सर्वा मृधो व्यहत । तां० १९ । " इन्द्रो वै मघवान् । श०४।१।२।१५, १६॥ , स उ एव मनः स विष्णुः । तत इन्द्रो मखवानभवन्मखवाद वैतं मघवानित्याचक्षते परोऽक्षम् । श०१४।१।१।१३॥ , इन्द्रो वसुधेयः। श०१।८।२।१६॥ ,, इन्द्र उ वै वेनः । ( ऋ० १० । १२३ । १)। कौ० ८॥५॥ .. इन्द्रो वै वेधाः (०८। ४३ ॥ ११ ॥)। ऐ०६।१०॥ गो० उ०२।२०॥ , इन्द्रो हि षोडशी।।०४।२।५।१४॥ ॥ इन्द्रो ह वै षोडशी । श.४।५।३ । न्द्र उवै षोडशी । कौर १७ ॥ १,४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 789 790 791 792 793 794 795 796 797 798 799 800 801 802