Book Title: Vaidik kosha
Author(s): Bhagwaddatta, Hansraj
Publisher: Vishwabharti Anusandhan Parishad Varanasi

View full book text
Previous | Next

Page 790
________________ ( ६८९ ) मायुः] भापा विधुद्वाऽ अपां ज्योतिः ( यजु० ९३ । ५३) । श०७।५ । २।४६॥ , अभ्रं वाऽ अपां भस्म (यजु० १३ । ५३) श०७।५।२।४८॥ " सिकता वा अपां पुरीषम् (यजु० १३ । ५३)। श०७।५ । २। ५९॥ , चक्षुषोऽ अपां क्षयः ( यजु० १३ । ५३) तर हि सर्वदेवापः क्षियन्ति । श०७।५।२॥ ५४॥ ॥ श्रोत्रं वा अपा सधिः (यजु० १३३ ५३) श०७।५।२।५५॥ भापमाः ( देवाः ) साध्याश्च त्वा ऽऽप्त्याश्च देवाः पातनच्छदसा त्रिणवेन स्तोमेन शाकरण साना रोहन्तु तानन्वारोहामि राज्याय । ऐ०८।१२।। अथैन (इन्द्रं ) अस्यां ध्रुवायां मध्यमायां प्रतिष्ठायां दिशि साध्याश्चाऽऽप्त्याश्च देवाः .....अभ्यषिश्चन्......राज्याय । ऐ०८।१४॥ भाप्रियः (अचा) तमेताभिराप्रीभिराप्याययन्ति तद्यदाप्याययन्ति तस्मादाग्रियो नाम । श०३।८।१।२॥ ,, आप्रीभिरामीणाति । ऐ०२।४॥ कौ० १०॥३॥ भामयावी त्रैशोकं ज्योगामयाविने ब्रह्मसाम कुर्यात् । तां० ८.११॥ ज्योगामयाविने उभे (बृहद्रथन्तरे) कुर्यादपक्रान्तो वा एतस्य प्राणापानौ यस्य ज्योगामयति प्राणापानावेवारिस न्दधाति । तां०७।६। १५ ॥ मायुः भायुबै विकर्णी (इष्टका)। श० ८।७।३।११॥ , भायुबै सहस्रम् । तै०३।८।१५।३ ॥३।८।१६ ॥ २॥ , विवेदमिन भो नामानेऽअहिर आयुना नान्नेहि (यजु०५।९) इति । श०३।५।१॥ ३२॥ " अमृतमायुर्हिरण्यम् । श० ३।८।२।२७॥ ४।५।२। १०॥४।६।१।६॥ , आयुर्हि हिरण्यम् । श०४।३।४।२४॥ , बायुबै हिरण्यम् । ते०१।८।६।१॥ , यधिरण्यं वदाति मायुस्तेन वर्षीयः कुरुते । गो० उ० ३.१९॥ . Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802