________________
[ आदित्यः
( ६७८ )
आदित्यः असौ वै वैश्वानरो यो ऽसौ ( आदित्यः ) तपति । कौ० ४ |
३ । १६ । २ ।।
स यः स वैश्वानरः । असौ स आदित्यः । श०९ | ३ | १ । २५ ॥
71
91
"
33
33
.
""
39
"1
""
""
34
33
35
"1
"
"
चक्षुस्त्वाऽपतद्वैश्वानरस्य ( यदादित्यः ) | श० १०|६|१| ४ || एष वै सुततेजा वैश्वानरः ( यदादित्यः ) । श० १० ।
६ । १६८ ॥
"वृषभः " ( ऋ० २ । १२ । १२ ) इति । एष ( आदित्यः ) ह्येवाऽऽसाम्प्रजानामुषभः । जै० उ० २ । २९ । ८ ।।
आदित्यो बाजी । तै० १ । ३ । ६ । ४ ।
1
असौ वा आदित्यो ब्रध्नो ऽरुषः । श० १३ । २ . ६ १॥ असौ वा आदित्यो ब्रघ्नः । तै०३ । ९ । ४ । १ ॥
आदित्यो वै वृषाकपिः । गो० उ० ६ । १२ ॥
असावादित्यो वेनो यद्वै प्रजिजनिषमाणो ऽवेनत्तस्माद्वेनः । श०७ १४ । १ । १४ ॥
सयस कूर्मो ऽसौ ल आदित्यः । श० ७।५।१।६॥ ६ । ५ । १ । ६ ॥
असौ वै षोडशी यो ऽसौ ( आदित्यः ) तपति । कौ० १७ । १ ॥
असावादित्यः षोडशी ( यजु० १५ । ३ ) । श० ८ । ५ । १ । १० ॥
एष ( आदित्यः ) दीक्षितः ( अथर्व० ११९ । ५१६॥ ) । गो० पू० २ । १ ॥
असौ वा आदित्यो दिव्य रोचनम् । श० ६ | २/१,२६ ॥ असौ वा आदित्यो दिव्यो गन्धर्वः (यजु० ११ । ७ ॥ ) । श० ६ । ३ । १ । १९ ॥
असौ वा आदित्यो विश्वव्यचाः (यजु० १३ । ५६ ।। १५ । १७) यदा होवैष उद्देत्यथेद सर्वे व्यत्रो भवति । श० ८ । १ । २ । १ ।। ८ । ६ । १ । १८५ ॥
असौ वाऽ आदित्यो व्यचच्छन्दः (यजु० १५ । ४ ) । श० ८ । ५ । २ । ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org