________________
( ६७७ )
आत्मा आत्मा उपांशुसवनः । ऐ० २ । २१ ॥
"
"
33
99
""
१४
आत्मा वै यज्ञस्य होता । कौ० ९ । ६ ॥
आत्मा होतृचमसः । ऐ० २ । ३० ॥
आत्मा वै ब्राह्मणाच्छंसी । कौ० २८ । ९॥
""
भादित्यः अलौ वा आदित्यो विवस्वानेष ह्यहोरात्रे विवस्ते तमेष (मृत्युः) वस्ते सर्वतो होनेन परिवृतः । श०१० । ५ । २ । ४ ॥ विवस्वन्नादित्यैष ते सोमपीथः । श० ४ । ३ । ५ । १८ ॥ यं ( मार्तण्डं ) उ ह तद्विचकुः ( देवा आदित्याः, ) स विवस्वानादित्यस्तस्येमाः प्रजाः । श० ३ । १ । ३ । ४ ॥ असौ वाऽ आदित्यः सूर्यः (यजु० १८ । ५० ) । श० ९ । ४। २ । २३ ॥
""
39
د.
""
"
19
""
39
""
99
"
99
आत्मा लोकम्पृणा ( इष्टका ) । श० ८ । ७।२१८॥ आत्मा वै बृहती । ऐ० ६ । २८ ॥ गो० उ० ६ | ८ ॥
आत्मा त्रिष्टुप् । श० ६ । २ । १ ।
२४ । ६ । ६ । २ । ७ ॥
आत्मा वै होता। कौ० २२ । ८ ॥ ऐ० ६ । ८ ॥ गो० उ० ५ ।
आदिस्य ]
असावादित्यो देवः सविता । श० ६ । ३ । १ । १८ ॥ आदित्य एव सविता । गो० पू० १ १ ३३ ॥ जै० उ० ४ । २७ । ११ ॥
धातासौ स आदित्यः । श० ९ । ५ । १ । ३७ ॥
स एष (आदित्यः ) सप्तरश्मिर्वृषभस्तुविष्मान् ( ऋ० २ । १२ । १२ ) । जै० उ० १ । २८ । २ ।
"यस्तप्तरश्मिः” (ऋ० २ । १२ । १२ ) इति । सप्त होत आदित्यस्य रश्मयः । जै० उ० १ । २९ । ८ ॥
"युक्ता हास्य ( इन्द्रस्य ) हरयश्शतादश" (ऋ० ६ / ४७ । १८ ) इति सहस्रं हैत आदित्यस्य रश्मयः । ते ऽस्य युक्तास्तैरिदं सर्वं हरति । तद्यदेतैरिदं सर्वे हरति । तस्माद्धरयः ( = रश्मयः ) । जै० उ० १ । ४४ । ५ ॥
स यः स विष्णुर्यशः सः । स यः स यक्षो ऽसौ स आदित्यः ( विष्णु. = आदित्यः ) । श० १४ । १ । १ । ६ ॥
एष वै वृषा हरि: (यजु० ३८ | २२ ) य एष ( आदित्यः ) तपति । श० १४ । ३ । १ । २६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org