________________
( ६७९ )
आदित्यः] भादित्यः असौ वा आदित्यो भा इति । जै० उ० १।४।१॥ , असौ वा आदित्यो हसः शुचिषत् ( यजु० १२ । १४)।
श० ६ । ७ । ३ । ११॥ ,, एष ( आदित्यः) वै हंसः शुचिषद (ऋ.४।१०।५)।
ऐ० ४ । २०॥ असो वा आदित्यस्तपः । श० ८ । ७।१॥ ५॥ ( आदित्यस्थः) पुरुषो यजूषि । श० १० १ ५। १ । ५ ॥ अथ य एष एतस्मिन् ( आदित्य-)मण्डले पुरुषः सो ऽग्निस्तानि यजूषि स यजुषां लोकः । श० १० ।५।२।१॥ असो वा आदित्य एषो ऽग्निः ( यजु० ११ । ३१) । श० ६ । ४।१।१॥६।४।३।९, १०॥ आदित्यो वाऽ अस्य (अग्नेः) दिवि वर्चः। श० ७।१।१।२३॥ अयं वाऽ अग्नितमंसावादित्यः सत्यं यदि वासावृतमय७ ( अग्निः ) सत्यमुभयम्वेतदयमग्निः । श०६ । ४।४।१०॥ एष ( आदित्यः) वै सत्यम् । ऐ०४ । २०॥ सत्यमेष य एष (आदित्यः) तपति।श० १४।१।२।२२॥ असावादित्यः सत्यम् । तै०२।१ । ११ । १॥ तद्यत्तत्सत्यम् । असौ स आदित्यो य एष एतस्मिन्मण्डले
पुरुषः । श० १४ । ८।६। २३ ॥ _ सत्य हैतद्यद्रकमः । ..........तद्यत्तत्सत्यम् । असौ स
आदित्यः । श०६।७।१।१-२॥ । तस्य (अश्वस्य श्वतस्य) रुक्मः पुरस्ताद्भवति । तदेतस्य
रूपं क्रियते य एष ( आदित्यः) तपति। श०३।११।२०॥
असो वाऽ आदित्य एष रुक्मः । श० ६ । ७।१।३॥ , आदित्यस्य (रूपं) रुकमः । तै० ३।९।२०।२॥
असो वाऽ आदित्य एष रुक्म एष हीमाः सर्वाः प्रजा
अतिरोचते । श०७।४।१।१० ॥ ___ आदित्यो वै भर्गः । जै००४।२८ ॥ २ ॥ , आदित्य एव चरणं यदा ह्वैष उदेत्यथेदछ सर्व चरति ।
श० १० । ३। ५। ३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org