________________
[आदित्यः
( ६८० ) आदित्यः असो वाऽ आदित्यो हृदयम् । श०९ । १ ।२।४० ॥ , असो वाऽ आदित्यो द्रप्सः ( यजु० १३ । ५॥)। श०७ ।
४।१। २०॥ असो वाऽ आदित्यः सहितः ( यजु. १८ । ३९) एष ह्यहोरात्रे संदधाति । श०९।४।१।८॥ असौ वा आदित्य एष रथः । श०९।४।१। १५॥ तस्य (आदित्यस्य) रथप्रोतश्चासमरथश्व (यजु०१५। १७ ) सेनानीग्रामण्याविति वार्षिकौ तावृतू । श० ८ । ६ । २ । १८॥ तद्यदेष ( आदित्यः) सवैलॊकैस्समस्तस्मादेष (मादित्यः) एव साम । जै० उ०१ । १२ । ५ ।। (प्रजापतिः) स्वरित्येव सामवेदस्य रसमादत्त । सो ऽसौ धौरभवत् । तस्यं यो रसः प्राणेदत् स आदित्यो ऽभवद्रसस्य रसः । जै० उ०१।१॥ ५॥ सानामादित्यो देवतं तदेव ज्योतिर्जागतच्छन्दो द्यौः स्थानम् । गो० पू० १ ॥ २६॥ यदनुदितः ( आदित्यः ) स हिङ्कारः। जै० उ० १ । १२॥४॥ असावादित्य स्तोमभागाः । श० ८।५।४।२॥ स यः स यक्षो ऽसौ स आदित्यः । श० १४।१।१।६॥ एष वै संवत्सरो य एष ( आदित्यः) तपति । श० १४।
१।१।२७॥ , स यः स संवत्सरो ऽसौ स आदित्यः । श० १०।२।४।३॥ , आदित्य एव प्रायणीयो भवति । श०३२।३।६॥
तदसौ वा आदित्यः प्राणः । जै० उ० ४ । २२ ॥ ९ ॥ आदित्यो वै प्राणः । जै० उ०४ । २२ । ११॥ उद्यन्नु खलु वा आदित्यः सर्वाणि भूतानि प्रणयति तस्मा. देनं प्राण इत्याचक्षते । ऐ०५ । ३१ ॥
असो वाऽ आदित्यः कविः । श० ६ । ७।२।४ ॥ __ आदित्यो वै धर्मः । श०११ । ६।२।२॥ " असौ वै धर्मों यो ऽसौ (आदित्यः) तपति । कौ०२।१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org