________________
(६८१ )
आदित्या मादित्यः आदित्यो निवित् । जै० उ०३।४।२॥
, यन्महान्देव आदित्यस्तेन । कौ० ६।६॥ , असो वाऽ आदित्यः शुक्रः ( यजु० १८।५०)। श० ९।
४।२।२१॥ एष वै शुक्रो य एष ( आदित्यः) तपति । श० ४।३। १।२६ ॥ ४।३।३ । १७ ॥ यद्वाऽ एष एव शुक्रो य एष ( आदित्यः ) तपति तद्यदेष
तपति तेनैष शुक्रः । श०४।२।१।१॥ , तत्र ह्यादित्यः शुक्रश्चरति । गो० पू० २ ॥९॥
असो वा आदित्यः शुक्रः । तां० १५ । ५ ॥ ९ ॥ आदित्यो वाव पुगोहतः । ऐ०८ । २७ ॥ आदित्यो वै देवसंस्फानः । गो० उ०४।९॥
असो वा आदित्यो लोकम्पृणा (इष्टका) । श० ८५४॥८॥ ___ असो वाऽ आदित्यो लोकम्पृणैष हीमाल्लोकान्पूरयति । श०
८।७।२।१॥ वायुर्वा एतं ( आदित्यं ) देवतानामानशे। तां०४।६।७॥ तदसावादित्य इमालोकान्त्सूत्रे समावयते तद्यत्तत्सूत्रं वायुः सः । श०८।७।३।१०॥ सा या सा वागसौ स आदित्यः । श० १० ।५।१४॥ आदित्य एव यशः । गो० पू० ५ । १५ ॥ आदित्यो यशः । श०१२।३।४।८॥ आदित्यो यूपः । तै० २।१।५।२॥ असो वा अस्य ( अग्निहोत्रस्य कर्तुः ) आदित्यो यूपः। ऐ० ५। २८॥ अथ यद्विषुवन्तमुपयन्ति । आदित्यमेव देवतां यजन्ते । श० १२ । १।३।१४॥ आदित्यो बृहत् । ऐ० ५। ३०॥ असो वाऽ आदित्यो ब्रह्म ( यजु० १३ । ३) । श०७।४।
१।१४ ॥१४ । १ । ३।३॥ , आदित्यो वै ब्रह्म । जै० उ०३।४।९॥ " असावादित्यः सुब्रह्म । १०१।१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org