________________
( आदित्याः (६८२ ) मादित्यः हन्तेति चन्द्रमा ओमित्यादित्यः । जै० उ०३ । ६ । २ ।। , ओमित्यादित्यः । ज० उ० ३ । १३ ॥ १२ ॥
ओमित्यसौ यो ऽसौ ( आदित्यः ) तपति । ऐ० ५। ३२॥ यदेतत् ( आदित्य-)मण्डलं तपति । तन्महदुक्थं ता ऋचः स ऋचां लोकः । श० १०।५।२।१॥
( आदित्यस्य ) मण्डलमेवऽर्चः । श० १० । ५। १ । ५॥ , अग्निश्च ह वा आदित्यश्च रौहिणावेताभ्या७हि देवताभ्यां
यजमानाः स्वर्ग लोक रोहन्ति । श०१४।२।१।२॥ छन्दोभिर्वे देवा आदित्य स्वर्ग लोकमहरन् । ता० १२ ।
त्रैष्टुभो वा एष य एष (आदित्यः) तपति । कौ० २५ । ४ ॥ , त्रैष्टुब्जागतो वा आदित्यः । तां०४।६ । २३॥ , जगती छन्द आदित्यो देवता श्रोणी । श० १०।३।२। ६ ॥ , स ( आदित्यः ) उद्यन्नेवामूम् (दिवम् ) अधिद्रवत्यस्तं
यन्निमाम् ( पृथिवीम् ) अधिद्रवति । श० १ । ७ । २ । ११॥ ,, सूर्यशब्दमपि पश्यत ॥ मादित्याः अदितिः पुत्रकामा साध्येभ्यो देवेभ्यो ब्रह्मौदनमपचत् ।
तस्या उच्छेषणमददुः । तत्प्राश्नात् सा रेतो ऽधत्त । तस्यै धाता चार्यमा चाजायेताम् । " मित्रश्च वरुणश्चाजाये. ताम् । ... अंशश्च भगवाजायेताम् । ... इन्द्रश्च विवस्वांश्चाजायेताम् । तै०१।१।९।१-३ ।। अदितिर्वै प्रजाकामौदनमपचत्तत उच्छिष्टमाश्नात् सा गर्भमधत्त तत आदित्या अजायन्त । गो० पू०२ । १५ ॥ (प्रजापते रेतस उत्पन्नं ) यत्तृतीयमदीदेदिव त आदित्या अभवन् । ऐ० ३ । ३४ ॥ द्वय्यो ह वा इदमग्रे प्रजा आसुः। आदित्याश्चैवाङ्गिरसश्च । श०३।५।१।१३॥ विश्वकर्मा त्वादित्यैरुत्तरतः पातु । श० ३ । ५।२।७॥
वरुण आदित्यैः ( उदक्रामत् ) । ऐ०१ । २४॥ , वरुण आदित्यैः (व्यद्रवत् )। श०३।४।२।१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org