Book Title: Vaidik kosha
Author(s): Bhagwaddatta, Hansraj
Publisher: Vishwabharti Anusandhan Parishad Varanasi

View full book text
Previous | Next

Page 781
________________ [आदित्यः ( ६८० ) आदित्यः असो वाऽ आदित्यो हृदयम् । श०९ । १ ।२।४० ॥ , असो वाऽ आदित्यो द्रप्सः ( यजु० १३ । ५॥)। श०७ । ४।१। २०॥ असो वाऽ आदित्यः सहितः ( यजु. १८ । ३९) एष ह्यहोरात्रे संदधाति । श०९।४।१।८॥ असौ वा आदित्य एष रथः । श०९।४।१। १५॥ तस्य (आदित्यस्य) रथप्रोतश्चासमरथश्व (यजु०१५। १७ ) सेनानीग्रामण्याविति वार्षिकौ तावृतू । श० ८ । ६ । २ । १८॥ तद्यदेष ( आदित्यः) सवैलॊकैस्समस्तस्मादेष (मादित्यः) एव साम । जै० उ०१ । १२ । ५ ।। (प्रजापतिः) स्वरित्येव सामवेदस्य रसमादत्त । सो ऽसौ धौरभवत् । तस्यं यो रसः प्राणेदत् स आदित्यो ऽभवद्रसस्य रसः । जै० उ०१।१॥ ५॥ सानामादित्यो देवतं तदेव ज्योतिर्जागतच्छन्दो द्यौः स्थानम् । गो० पू० १ ॥ २६॥ यदनुदितः ( आदित्यः ) स हिङ्कारः। जै० उ० १ । १२॥४॥ असावादित्य स्तोमभागाः । श० ८।५।४।२॥ स यः स यक्षो ऽसौ स आदित्यः । श० १४।१।१।६॥ एष वै संवत्सरो य एष ( आदित्यः) तपति । श० १४। १।१।२७॥ , स यः स संवत्सरो ऽसौ स आदित्यः । श० १०।२।४।३॥ , आदित्य एव प्रायणीयो भवति । श०३२।३।६॥ तदसौ वा आदित्यः प्राणः । जै० उ० ४ । २२ ॥ ९ ॥ आदित्यो वै प्राणः । जै० उ०४ । २२ । ११॥ उद्यन्नु खलु वा आदित्यः सर्वाणि भूतानि प्रणयति तस्मा. देनं प्राण इत्याचक्षते । ऐ०५ । ३१ ॥ असो वाऽ आदित्यः कविः । श० ६ । ७।२।४ ॥ __ आदित्यो वै धर्मः । श०११ । ६।२।२॥ " असौ वै धर्मों यो ऽसौ (आदित्यः) तपति । कौ०२।१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802