Book Title: Vaidik kosha
Author(s): Bhagwaddatta, Hansraj
Publisher: Vishwabharti Anusandhan Parishad Varanasi

View full book text
Previous | Next

Page 770
________________ ६६९) अवि: ] मार्च: ( शोचषि = अचषि) "ऊर्ध्वा शुक्रा शोचींष्यग्नेः " ( यजु० २७ । ११) इत्यूर्ध्वानि ह्येतस्य (अग्नेः) शुक्राणि शोचींष्यचींषि भवन्ति । श० ६ | २ | १ | ३२ ॥ अर्जुभ्यः (नक्षत्रम्) अर्जुन्यो वै नामैतास्ता एतत्परोऽक्षमाचक्षते फल्गुन्य इति । श० २ । १ । २ । ११ ॥ अर्द्धमासः अर्द्धमासी (- शुक्लकृष्ण पक्षी) वै मित्रावरुणौ ! तां० २५ १० । १० ॥ अथैतावेवार्धमासौ मित्रावरुणौ य एवापूर्यते स वरुणो यो पक्षीयते स मित्रः । श० २ । ४ । ४ । १५ ॥ अर्धमासा उपसदः । श० १० । २ । ५ । ५ ॥ अर्द्धमासाः प्रस्तावः । ष० ३ । १ ॥ अर्द्धमासः पञ्चदशः । तां० ६ । २ । २ ॥ 39 " " " "9 17 "" " 'सर्प अर्बुदः अर्बुदः काद्रवेयो राजेत्याह तस्य सर्पा विशः सर्पविद्याया एकं पर्व व्याचक्षाण इवानु विद्या वेदः द्रवेत् । अर्थमा अर्थ्यमा सप्तहोतॄणां होता । तै० २ । ३।५।६॥ अर्यम्णो वा पतन्नक्षत्रं यत्पूर्वे फल्गुनी । तै० १ । १ । २ । ४ ॥ १ । ५ । १ । २ । ३ । १ । १ । ८ ॥ 99 " 99 अर्द्धमास एव पञ्चदशस्यायतनम् | तां० १० । १ । ४ ॥ अर्धमासा हविष्यात्राणि । श० ११ । २ । ७ । ४ ॥ अर्धमासा हविष्मन्तः । गो० पू० ५ | २३ ॥ अर्द्धमासशेो हि प्रजाः पशव ओजो बलं पुष्यन्ति । तां १० । १ । ६ ॥ अविः अविर्मल्हा (= "गलस्तनयुता" इति सायणः) सारस्वती । श ५। ५ । ४ । १॥ अश्वं चावि चोत्तरत एतस्यां तद्दिश्येतौ पशू दधाति तस्मा देतस्यां दिश्येतौ पशू भूयिष्ठौ । श० ७ । ५ । २ । १५ ॥ । श० १३ | ४ | ३ |९ ॥ अजावी आलभते भूम्ने । तै० ३ । ९ | ८ | ३ ॥ तस्मादु सह सतो ऽजाविकस्योभयस्यैवाजाः पूर्वा यन्त्यनूच्यो ऽययः । श० ४ | ५ | ५ | ४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802