Book Title: Vaidik kosha
Author(s): Bhagwaddatta, Hansraj
Publisher: Vishwabharti Anusandhan Parishad Varanasi

View full book text
Previous | Next

Page 773
________________ [मसुर ( ६७२ मटका संवत्सरस्य प्रतिमां यां (एकाष्टकारूपां) त्वा रात्रि यजामहे । मं० २।२।१८॥ , एषा वै संवत्सरस्य पत्नी यदेकाष्टका। ता०५।९।२॥ ,, संवत्सरस्य या पत्नी (एकाष्टकारूपा) सा नो अस्तुसुमङ्गली। (अथर्व०३।१०।२) । मं० २।२।१६॥ भटरानः एतेन वै अष्टरात्रेण) देवा देवत्वमगच्छन् देवत्वं गच्छति । य एवं वेद । तां० २२ । ११ । २-३॥ भसत् असद्वाऽ इदमग्रऽ आसीत् । श०६।१।१।१॥ , इदं वा अग्रे नैव किंचनासीत् । न द्यौरासीत् । न पृथिवी । नान्तरिक्षम् । तदसदेव सन्मनो ऽकुरुत स्यामिति । ते०२।२। ६।१॥ मसमरथः ( यजु० १५। १७ ) तस्य ( आदित्यस्य ) रथप्रोतश्चासमर थश्च सेनानीग्रामण्याविति वार्षिकी तावृत् । श०८।६। १।१८॥ भसिः असिं वै शास इत्याचक्षते । श० ३ । ८।१।४॥ मसितः असितो धान्वो राजेत्याह तस्यासुरा विशः। श० १३ । ४ । ३।११॥ असुरः उभये वा एते प्रजापतेरध्यसृजन्त । देवाश्चासुराश्च । तै०१। ४१।१॥ सः (प्रजापतिः) ......अकामयत प्रजायेयेति । स तणे ऽत. प्यत । सो ऽन्तर्वानभवत् । स जघनादसुरानसृजत...... स मुखाद्देवानसृजत । तै० २।२।६।५-८॥ स (प्रजापतिः ) आस्येनैष देवानसृजत ...... तस्मै स. सृजानाय दिवेवास। ...... अथ यो ऽयमवा प्राणः, तेनासु. रानसृजत। ...... तस्मै ससृजानाय तम इवास । श० ११। १।६। ७-८॥ ते देवाश्चक्रमचरम्छालम् (-चक्रव्यतिरिक्तं साधनमिति सा. यणः) असुरा आसन् । श०६ । ८।१।१॥ , ते देवाः प्रजापतिमेवाभ्ययजन्त। अन्योऽन्यस्यासन्नसुरा महपुर। ...... प्रजापतिर्देषानुपाषर्तत। गो० उ० १०॥ " For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802