________________
[मसुर
( ६७२ मटका संवत्सरस्य प्रतिमां यां (एकाष्टकारूपां) त्वा रात्रि यजामहे ।
मं० २।२।१८॥ , एषा वै संवत्सरस्य पत्नी यदेकाष्टका। ता०५।९।२॥ ,, संवत्सरस्य या पत्नी (एकाष्टकारूपा) सा नो अस्तुसुमङ्गली।
(अथर्व०३।१०।२) । मं० २।२।१६॥ भटरानः एतेन वै अष्टरात्रेण) देवा देवत्वमगच्छन् देवत्वं गच्छति
। य एवं वेद । तां० २२ । ११ । २-३॥ भसत् असद्वाऽ इदमग्रऽ आसीत् । श०६।१।१।१॥ , इदं वा अग्रे नैव किंचनासीत् । न द्यौरासीत् । न पृथिवी ।
नान्तरिक्षम् । तदसदेव सन्मनो ऽकुरुत स्यामिति । ते०२।२।
६।१॥ मसमरथः ( यजु० १५। १७ ) तस्य ( आदित्यस्य ) रथप्रोतश्चासमर
थश्च सेनानीग्रामण्याविति वार्षिकी तावृत् । श०८।६।
१।१८॥ भसिः असिं वै शास इत्याचक्षते । श० ३ । ८।१।४॥ मसितः असितो धान्वो राजेत्याह तस्यासुरा विशः। श० १३ । ४ ।
३।११॥ असुरः उभये वा एते प्रजापतेरध्यसृजन्त । देवाश्चासुराश्च । तै०१।
४१।१॥
सः (प्रजापतिः) ......अकामयत प्रजायेयेति । स तणे ऽत. प्यत । सो ऽन्तर्वानभवत् । स जघनादसुरानसृजत...... स मुखाद्देवानसृजत । तै० २।२।६।५-८॥ स (प्रजापतिः ) आस्येनैष देवानसृजत ...... तस्मै स. सृजानाय दिवेवास। ...... अथ यो ऽयमवा प्राणः, तेनासु. रानसृजत। ...... तस्मै ससृजानाय तम इवास । श० ११। १।६। ७-८॥ ते देवाश्चक्रमचरम्छालम् (-चक्रव्यतिरिक्तं साधनमिति सा.
यणः) असुरा आसन् । श०६ । ८।१।१॥ , ते देवाः प्रजापतिमेवाभ्ययजन्त। अन्योऽन्यस्यासन्नसुरा
महपुर। ...... प्रजापतिर्देषानुपाषर्तत। गो० उ० १०॥
"
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org