________________
( ६७३ )
महः] भसुरः एकाक्षरं वै देवानामवमं छन्द आसीत्सप्ताक्षरं परमन्त्रवाक्षर.
मसुराणामवमं छन्द आसीत् पञ्चदशाक्षरं परमम् । तां० १२॥ १३ । २७ ॥ ते ऽसुरा ऊर्व पृष्ठेभ्यो ना ऽपश्यन् । ते केशानग्रे ऽवपन्त । अथ श्मणि । अथोपपक्षी । ततस्ते ऽवाच आयन् । पराभवन् । यस्यैवं वपन्ति । अवाति । अथो परैव भवति । तै० १।५। ६ । १-२॥ यशो ऽसुरेषु विदद्वसुः। तां०८।३। ३ ॥ ततोऽसुरा उभयीरोषधीर्याश्च मनुष्या उपजीवन्ति याश्च पशवः कृत्ययेव त्वद्विरेणेव त्वत्प्रलिलियुरुतैवं चिद्देवानभि. भवेमेति ततो न मनुष्या आशुनै पशव आलिलिशिरेता हेमाः प्रजा अनाशकेनोत्पराबभूवुः ...... ते (देवाः) होचुर्हन्तेदमासामपजिघांसामेति केनेति यझेनैवेति । श० २।४।३। २-३॥
ते वा असुरा इमानेव लोकन्पुरो ऽकुर्वत । ऐ०१॥ २३ ॥ , असुराणां वा इयं (पृथिवी) अग्र आसीत् । तै०३।२।९।६॥ " अर्वाग्वसुई वै देवानां ब्रह्मा पराग्वसुरसुराणाम् । गो. उ०
, पराषसुई वै नामासुराणा, होता। श० १ । ५।१ । २३ ॥
उशना वै काव्यो ऽसुराणां पुरोहित आसीत् । तां० ७।५।२०॥ भम रक्षसां भागो ऽसि (यजु०६ । १६) इति रक्षसा होष भागो
यदखा । श०३।८।२। १४ ॥ , स यदना रक्षः संसृजतादित्याह रक्षांस्येव तत्स्वेन भागधेयेन
(असूपेण ) यज्ञानिरवदयते । ऐ० २ । ७॥ मस्थि अस्थीनि वै समिधः । श० ६ । २ । ३ । ४६ ॥ , अस्थीष्टकाः । श०८।१।४।५।८।७।४।१६ ॥ , अस्थि प्रतिहारः। जै० उ०१ । ३६ । ६ ॥ भाः अहमित्रः । तां० २५ । १० । १०॥ , अब मित्रः। ऐ०४ । १०॥ ,, अहरेव सविता । गो० पू० १ ॥ ३३ ॥ ;, यो वै खः (यजु० १.११) अहर्देवाः सूर्यः। श०१।१।२।२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org