________________
। अहोरात्रे
( ६७४ ) महः अहः स्वर्गः । श० १३।२।१ । ६॥ , अहः स्वर्गो लोकः । ऐ०५। २४॥ , अग्निर्वाऽ अहः सोमो रात्रिः । श०३।४।४ । १५ ॥ ,, यजुषसत्यः ( इष्टकाः ) ज्योतिस्तद्धया रूपम् । श०१०१२।
, अहर्व पान्तम् (ऋ० ८। ९२ । १॥)। तां० २ । १ । ७॥ , अहधै शवलो रात्रिः श्यामः । कौ० २ । ९ ॥ , अहर्युष्टिः । तै० ३।८ । १६ । ४॥ , अहवै वियच्छन्दः (यजु० १५ । ५) । श० ८।५।२।५ ॥ ,, सब्दमहः (सब्दःऋतुविशेषः, तैत्तिरीय लंहितायाम् ४।४।७।
२॥५। ३ । ११ । ३॥ सायणमाप्ये ऽपि )। श०१।७।२।२६॥ ,, ( पूर्वपक्षापरपक्षयोः ) यान्यहानि ते मधुवृषाः । तै० ३ । १०
१०।१॥ ,, अहा विष्णुक्रमाः । श०६।७।४।१२॥ ,, ब्रह्मणो वा एतद् यदहः । श० १३।१।५।४॥ ,, ब्रह्मणो चै रूपमहः क्षत्रस्य रात्रिः। तै० ३। ६ । १४।३॥ ,, अहर्बार्हतम् । ऐ० ५ । ३० ॥ अहिः अथ (वृत्रः) यदपालमभवत्तस्मादहिस्तं दनुश्च दनायुश्च मातेव
च पितेव च परिजगृहतुस्तस्माद्दानव इत्याहुः । श०१।६।
अहिर्बुध्न्यः अहिर्बुनियस्योत्तरे (प्रोष्ठपदाः)। तै० १ । ५। १।॥ अहोरात्रे अहोरात्रे वा उपासानता ! ऐ० २।४॥ , अहोरात्रे वै नक्तोषासा ( यजु० १२ । २॥ ) । श० ६।७।
२।३॥ अहोरात्रे वै गोआयुषी । कौ० २६ । २॥ अहोरात्रे वै नृवाहसा । तै० ३।६।४।३॥ ( आदित्यस्य) प्रम्लोचन्ती चानुम्लोचन्ती चाप्सरसौ (यजु० १५ । १७ ) इति दिक् चोपदिशा चेति ह स्माह माहित्थिरहोरात्रे तु ते, ते हि प्रच म्लोचतो ऽनु च म्लोचतः । श०८।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org