Book Title: Vaidik kosha
Author(s): Bhagwaddatta, Hansraj
Publisher: Vishwabharti Anusandhan Parishad Varanasi

View full book text
Previous | Next

Page 776
________________ । ६७५ ) [आज्यम् अहोराने तद्वाऽ अहोरात्रेऽ एव विष्णुक्रमा भवन्ति । श०६।७। ४।१०॥ ,, अहोरात्रे वात्सप्रम् ( सूक्तम् ) । श६।७। ४।१०॥ यौ द्वौ स्तोभावहोरात्रे एव ते । जै. उ० १ । ११ । ५ ॥ अहोरात्र वै रोहिणी ( पुरोडाशौ )। श. १४ । २।१ । ३ ॥ अहोरात्रौ वै मित्रावरुणौ । तां० २५ । १० । १० ॥ अहोरात्रे वै पिशंगिले । श० १३ । २ । ६ । १७ ।। अहोरात्राणि वा उपसदः । श०१०।२।१४॥ अहोरात्राणि हिङ्कारः । ष. ३।१॥ अहोरात्राणि वे वरूत्रया ऽहाराही सर्व वृता । श०६। अहोरात्राणां वाऽ एतद्रूपं यद्धानाः । श० १३१२।१ । ४ ॥ (आ) आकाशः आत्मा त्वाऽएष वैश्वानरस्य ( यदाकाशः) । श० १० । ६।१।६॥ ., एष वै बहुलो वैश्वानरः ( यदाकाशः) । श० १० । ६ । , आकाशस्सावित्री । जै० उ०४।२७ । ५॥ भामीघ्रः वसन्त आग्नीध्रस्तस्माद्वसन्तें दावाश्चरान्ति तद्धयनिरूपम् । श० ११ । २।७। ३२॥ आमीधीयः ( पुरुषस्य ) बाहू मार्जालीयश्चाग्नीध्रीयश्च । कौ०१७ ॥ ७ ॥ भाज्यम् तेज आज्यम् । तै०३।३।४।३॥३।३।९।३॥ , ( यजु० १ । ३१) तेजोऽसि शुक्रमस्यमृतमसि (आज्य!)। श० १।३।१।२८॥ , एतद्रेतः। यदाज्यम्। तै०१।१।९।४॥ , मेधो वा आज्यम् । तै०३।९।१२।१॥ , एतद्वै मधुदैव्यं यदाज्यम् । ऐ०२।२॥ (=विलीनं सर्पिः) तदाहुः । किन्देवत्यान्याज्यानीति प्राजापसानीति ह श्रूयाइनिरुतो वै प्रजापतिरनिरुक्तान्याज्यानि । श०१।६।१।२०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802