Book Title: Vaidik kosha
Author(s): Bhagwaddatta, Hansraj
Publisher: Vishwabharti Anusandhan Parishad Varanasi

View full book text
Previous | Next

Page 774
________________ ( ६७३ ) महः] भसुरः एकाक्षरं वै देवानामवमं छन्द आसीत्सप्ताक्षरं परमन्त्रवाक्षर. मसुराणामवमं छन्द आसीत् पञ्चदशाक्षरं परमम् । तां० १२॥ १३ । २७ ॥ ते ऽसुरा ऊर्व पृष्ठेभ्यो ना ऽपश्यन् । ते केशानग्रे ऽवपन्त । अथ श्मणि । अथोपपक्षी । ततस्ते ऽवाच आयन् । पराभवन् । यस्यैवं वपन्ति । अवाति । अथो परैव भवति । तै० १।५। ६ । १-२॥ यशो ऽसुरेषु विदद्वसुः। तां०८।३। ३ ॥ ततोऽसुरा उभयीरोषधीर्याश्च मनुष्या उपजीवन्ति याश्च पशवः कृत्ययेव त्वद्विरेणेव त्वत्प्रलिलियुरुतैवं चिद्देवानभि. भवेमेति ततो न मनुष्या आशुनै पशव आलिलिशिरेता हेमाः प्रजा अनाशकेनोत्पराबभूवुः ...... ते (देवाः) होचुर्हन्तेदमासामपजिघांसामेति केनेति यझेनैवेति । श० २।४।३। २-३॥ ते वा असुरा इमानेव लोकन्पुरो ऽकुर्वत । ऐ०१॥ २३ ॥ , असुराणां वा इयं (पृथिवी) अग्र आसीत् । तै०३।२।९।६॥ " अर्वाग्वसुई वै देवानां ब्रह्मा पराग्वसुरसुराणाम् । गो. उ० , पराषसुई वै नामासुराणा, होता। श० १ । ५।१ । २३ ॥ उशना वै काव्यो ऽसुराणां पुरोहित आसीत् । तां० ७।५।२०॥ भम रक्षसां भागो ऽसि (यजु०६ । १६) इति रक्षसा होष भागो यदखा । श०३।८।२। १४ ॥ , स यदना रक्षः संसृजतादित्याह रक्षांस्येव तत्स्वेन भागधेयेन (असूपेण ) यज्ञानिरवदयते । ऐ० २ । ७॥ मस्थि अस्थीनि वै समिधः । श० ६ । २ । ३ । ४६ ॥ , अस्थीष्टकाः । श०८।१।४।५।८।७।४।१६ ॥ , अस्थि प्रतिहारः। जै० उ०१ । ३६ । ६ ॥ भाः अहमित्रः । तां० २५ । १० । १०॥ , अब मित्रः। ऐ०४ । १०॥ ,, अहरेव सविता । गो० पू० १ ॥ ३३ ॥ ;, यो वै खः (यजु० १.११) अहर्देवाः सूर्यः। श०१।१।२।२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802