Book Title: Vaidik kosha
Author(s): Bhagwaddatta, Hansraj
Publisher: Vishwabharti Anusandhan Parishad Varanasi

View full book text
Previous | Next

Page 772
________________ ( ६७१ ) [ नष्ट अधः न वै मनुष्यः स्वर्ग लोकमञ्जसा वेदाश्वो वै स्वर्ग लोकमअसा वेद | श० १३ । १ । ३ । १ ॥ तस्य ( अश्वस्य श्वतस्य ) रुक्मः पुरस्ताद्भवति । तदेतस्य रूपं क्रियते य एष आदित्यः ) तपति । श० ३ । ५ । १ । २० ॥ जागतो ऽश्वः प्राजापत्यः । तै० ३ | ८ | ८ | ४ ॥ "S 99 12 ". '" "" "" 29 "" ३।९।९।२। अभ्वं चावि चोत्तरतः, एतस्यां तद्दिश्येतौ पशू दधाति तस्मादेतस्यां दिश्येतौ पशू भूयिष्ठौ । श० ७ | ५ | २ | १५ ॥ अश्रमेषः प्रजापतिरश्वमे त्रः । श० १३ । २ । २ । १३ ॥ १३ | ४ | 59 "" 35 ( प्रजापतिः) वारुणमश्वं ( आलिप्सत ) । श० ६ । २ । १ । ५ ॥ स हि वारुणो यदश्वः । श० ५ । ३ । १ । ५ ॥ सोमो वै वृष्णो अश्वस्य रेतः । तै० ३ । ९१५८५॥ अश्वस्य वा आलब्धस्य रेत उदक्रामत् । तत्सुवर्ण हिरण्यमभवत् । तै० ३ | ८ | २ | ४ ॥ ० १३ । १ । १ :३ ॥ " अश्वमालभते श्री एकशफम् । श्रियमेवावरुन्धे । तै० 1 99 विमौ युव सुरानमश्विना नमुचाचासुरे सचा विपिपाना शुभस्पती इन्द्रं कर्मस्वावतम् (ऋ० १० | १३१ । ४ ॥ यजु० १० । ३३ ॥ ) इत्याश्राव्याहाश्विनौ सरस्वतीमिन्द्र सुत्रामाणं यजेति । श०५ | ५ | ४ | २५ || ...... १ । १५ ।। I अग्निर्वा अश्वमेधस्य योनिरायतनम् । तै०३ । ९ । २१ । २,३ ।। सो ऽश्वमेधेनेष्ट्रा स्वराडिति नामाधत्त । गो० पू० ५ । ८ सर्वस्यैष न वेद यो ब्राह्मणः सन्नश्वमेधस्य न वेद, सो ब्राह्मणः । श० १३ । ४ । २ । १७ ॥ आश्विनं धूम्रमालभते । तै० १ | ८ | ५ | ६ ॥ I लोद्दितः (अज) आश्विनो भवति । श० ५ । ५ । ४ । १ ॥ सर्वे (प्रैषाः) आश्विना भवन्ति । भैषज्याय । श०१२ | ८ | २ । १६ ॥ "नमुचि" शब्दमपि पश्यत ॥ " अह अष्टरात्रेण वै देषाः सर्वमनुवत । तां० २२ । ११३ ६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802