________________
( ६७१ )
[ नष्ट
अधः न वै मनुष्यः स्वर्ग लोकमञ्जसा वेदाश्वो वै स्वर्ग लोकमअसा
वेद | श० १३ । १ । ३ । १ ॥
तस्य ( अश्वस्य श्वतस्य ) रुक्मः पुरस्ताद्भवति । तदेतस्य रूपं क्रियते य एष आदित्यः ) तपति । श० ३ । ५ । १ । २० ॥ जागतो ऽश्वः प्राजापत्यः । तै० ३ | ८ | ८ | ४ ॥
"S
99
12
".
'"
""
""
29
""
३।९।९।२।
अभ्वं चावि चोत्तरतः, एतस्यां तद्दिश्येतौ पशू दधाति तस्मादेतस्यां दिश्येतौ पशू भूयिष्ठौ । श० ७ | ५ | २ | १५ ॥
अश्रमेषः प्रजापतिरश्वमे त्रः । श० १३ । २ । २ । १३ ॥ १३ | ४ |
59
""
35
( प्रजापतिः) वारुणमश्वं ( आलिप्सत ) । श० ६ । २ । १ । ५ ॥
स हि वारुणो यदश्वः । श० ५ । ३ । १ । ५ ॥
सोमो वै वृष्णो अश्वस्य रेतः । तै० ३ । ९१५८५॥
अश्वस्य वा आलब्धस्य रेत उदक्रामत् । तत्सुवर्ण हिरण्यमभवत् । तै० ३ | ८ | २ | ४ ॥ ० १३ । १ । १ :३ ॥
"
अश्वमालभते श्री एकशफम् । श्रियमेवावरुन्धे । तै०
1
99
विमौ युव सुरानमश्विना नमुचाचासुरे सचा विपिपाना शुभस्पती इन्द्रं कर्मस्वावतम् (ऋ० १० | १३१ । ४ ॥ यजु० १० । ३३ ॥ ) इत्याश्राव्याहाश्विनौ सरस्वतीमिन्द्र सुत्रामाणं यजेति । श०५ | ५ | ४ | २५ ||
......
१ । १५ ।।
I
अग्निर्वा अश्वमेधस्य योनिरायतनम् । तै०३ । ९ । २१ । २,३ ।। सो ऽश्वमेधेनेष्ट्रा स्वराडिति नामाधत्त । गो० पू० ५ । ८ सर्वस्यैष न वेद यो ब्राह्मणः सन्नश्वमेधस्य न वेद, सो ब्राह्मणः । श० १३ । ४ । २ । १७ ॥
आश्विनं धूम्रमालभते । तै० १ | ८ | ५ | ६ ॥
I
लोद्दितः (अज) आश्विनो भवति । श० ५ । ५ । ४ । १ ॥
सर्वे (प्रैषाः) आश्विना भवन्ति । भैषज्याय । श०१२ | ८ | २ । १६ ॥
"नमुचि" शब्दमपि पश्यत ॥
"
अह अष्टरात्रेण वै देषाः सर्वमनुवत । तां० २२ । ११३ ६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org