Book Title: Vaidik kosha
Author(s): Bhagwaddatta, Hansraj
Publisher: Vishwabharti Anusandhan Parishad Varanasi
View full book text
________________
[अश्वः
"
अशनम् (प्रजापतिः) तान् (मनुष्यान्) अब्रवीत् सायम्प्रातो नं
प्रजा वो मृत्युर्यो ऽग्निर्वी ज्योतिरिति । श० २।४।२।३॥ स यो हैवं विद्वान् सायम्प्रातराशी भवति सर्व हैवायुरेति।
श०२।४।२।६॥ , द्विरहो मनुष्येभ्य उपहियते प्रातश्च सायश्च ।तै० १।४।६।२॥
तस्मै (वृत्राय) ह स्म पूर्वढेि देवा अशनमभिहरन्ति मध्य
न्दिने मनुष्याऽ अपराह्ने पितरः : श०१।६।३ । १२॥ अशमाया एको वा अमुस्मिल्लोके मृत्युः । अशनया मृत्युरेव । तै० ३ ।
९।१५। १-२॥ ,, अशनाया हि मृत्युः । श०१०। ६।५११॥ भशनिः कतमस्तनयित्नुरित्यशनिरिति । श०११ । ६।३।६॥ , एतान्यष्टी (रुद्रः, सर्वः शर्वः, पशुपतिः, उग्रः, अशनिः,भवः,
महान्दवः, ईशानः) अग्निरूपाणि । कुमारो नवमः । श०
६।१।३॥ १८ ॥ अश्मा तस्य (वृत्रस्य) एतच्छरीरं यद्रियो यदश्मानः । श०३।४।
३।१३ ॥३।९।४।२॥४:२।५ १५॥ अश्वः ययुर्नामासीत्याह । एतद्वा अश्वस्य प्रियं नामधेयम् । ते० ३ ।
८।९।२॥ ., अश्वो वै बृहद्यः । तै०३।९।५!३॥ श०१३ । २।६।१५॥ ,, (हे ऽश्व त्वं ) हयो ऽसि । तां. १ । ७ । १ ॥ , (हे ऽश्व त्वं ) सप्तिरसि । तां.१। ७।१॥ , (हे ऽश्व त्वं) वृषासि। तां०१। ७ । १॥ , वाजिनो ह्यश्वाः। श०५।१४। १५ ॥ ,, (अश्वो) वाजी (भूत्वा) गन्धर्वान् (अवहत्) । श० १०।६।
.४।१॥ , (हे ऽश्व त्वं ) वाज्यसि। तां० १ । ७ ॥१॥ , ते ( आदित्याः) अबुवन् । यम् ( अश्वम् ) नोऽनेष्ट । सर्यो
ऽभूदिति । तस्मादश्व सवर्येत्याह्वयन्ति । तै० ३ । ९ । २१ । १ ॥ , समुद्र एवास्य (अश्वस्य मेध्यस्य) वन्धुः समुद्रो योनिः (इन्द्रा
श्वस्योच्चैःश्रवसः क्षीरसागरादुत्पत्तिः-महाभारत आदिपवणि, १८ । ३७) । २०१०।६।४।१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802