________________
[अश्वः
"
अशनम् (प्रजापतिः) तान् (मनुष्यान्) अब्रवीत् सायम्प्रातो नं
प्रजा वो मृत्युर्यो ऽग्निर्वी ज्योतिरिति । श० २।४।२।३॥ स यो हैवं विद्वान् सायम्प्रातराशी भवति सर्व हैवायुरेति।
श०२।४।२।६॥ , द्विरहो मनुष्येभ्य उपहियते प्रातश्च सायश्च ।तै० १।४।६।२॥
तस्मै (वृत्राय) ह स्म पूर्वढेि देवा अशनमभिहरन्ति मध्य
न्दिने मनुष्याऽ अपराह्ने पितरः : श०१।६।३ । १२॥ अशमाया एको वा अमुस्मिल्लोके मृत्युः । अशनया मृत्युरेव । तै० ३ ।
९।१५। १-२॥ ,, अशनाया हि मृत्युः । श०१०। ६।५११॥ भशनिः कतमस्तनयित्नुरित्यशनिरिति । श०११ । ६।३।६॥ , एतान्यष्टी (रुद्रः, सर्वः शर्वः, पशुपतिः, उग्रः, अशनिः,भवः,
महान्दवः, ईशानः) अग्निरूपाणि । कुमारो नवमः । श०
६।१।३॥ १८ ॥ अश्मा तस्य (वृत्रस्य) एतच्छरीरं यद्रियो यदश्मानः । श०३।४।
३।१३ ॥३।९।४।२॥४:२।५ १५॥ अश्वः ययुर्नामासीत्याह । एतद्वा अश्वस्य प्रियं नामधेयम् । ते० ३ ।
८।९।२॥ ., अश्वो वै बृहद्यः । तै०३।९।५!३॥ श०१३ । २।६।१५॥ ,, (हे ऽश्व त्वं ) हयो ऽसि । तां. १ । ७ । १ ॥ , (हे ऽश्व त्वं ) सप्तिरसि । तां.१। ७।१॥ , (हे ऽश्व त्वं) वृषासि। तां०१। ७ । १॥ , वाजिनो ह्यश्वाः। श०५।१४। १५ ॥ ,, (अश्वो) वाजी (भूत्वा) गन्धर्वान् (अवहत्) । श० १०।६।
.४।१॥ , (हे ऽश्व त्वं ) वाज्यसि। तां० १ । ७ ॥१॥ , ते ( आदित्याः) अबुवन् । यम् ( अश्वम् ) नोऽनेष्ट । सर्यो
ऽभूदिति । तस्मादश्व सवर्येत्याह्वयन्ति । तै० ३ । ९ । २१ । १ ॥ , समुद्र एवास्य (अश्वस्य मेध्यस्य) वन्धुः समुद्रो योनिः (इन्द्रा
श्वस्योच्चैःश्रवसः क्षीरसागरादुत्पत्तिः-महाभारत आदिपवणि, १८ । ३७) । २०१०।६।४।१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org