________________
६६९)
अवि: ]
मार्च: ( शोचषि = अचषि) "ऊर्ध्वा शुक्रा शोचींष्यग्नेः " ( यजु० २७ । ११) इत्यूर्ध्वानि ह्येतस्य (अग्नेः) शुक्राणि शोचींष्यचींषि भवन्ति । श० ६ | २ | १ | ३२ ॥
अर्जुभ्यः (नक्षत्रम्) अर्जुन्यो वै नामैतास्ता एतत्परोऽक्षमाचक्षते फल्गुन्य इति । श० २ । १ । २ । ११ ॥
अर्द्धमासः अर्द्धमासी (- शुक्लकृष्ण पक्षी) वै मित्रावरुणौ ! तां० २५ १० । १० ॥
अथैतावेवार्धमासौ मित्रावरुणौ य एवापूर्यते स वरुणो
यो पक्षीयते स मित्रः । श० २ । ४ । ४ । १५ ॥ अर्धमासा उपसदः । श० १० । २ । ५ । ५ ॥ अर्द्धमासाः प्रस्तावः । ष० ३ । १ ॥
अर्द्धमासः पञ्चदशः । तां० ६ । २ । २ ॥
39
"
"
"
"9
17
""
"
'सर्प
अर्बुदः अर्बुदः काद्रवेयो राजेत्याह तस्य सर्पा विशः सर्पविद्याया एकं पर्व व्याचक्षाण इवानु
विद्या वेदः द्रवेत् ।
अर्थमा अर्थ्यमा सप्तहोतॄणां होता । तै० २ । ३।५।६॥ अर्यम्णो वा पतन्नक्षत्रं यत्पूर्वे फल्गुनी । तै० १ । १ । २ । ४ ॥ १ । ५ । १ । २ । ३ । १ । १ । ८ ॥
99
"
99
अर्द्धमास एव पञ्चदशस्यायतनम् | तां० १० । १ । ४ ॥ अर्धमासा हविष्यात्राणि । श० ११ । २ । ७ । ४ ॥
अर्धमासा हविष्मन्तः । गो० पू० ५ | २३ ॥
अर्द्धमासशेो हि प्रजाः पशव ओजो बलं पुष्यन्ति । तां १० । १ । ६ ॥
अविः अविर्मल्हा (= "गलस्तनयुता" इति सायणः) सारस्वती । श
५। ५ । ४ । १॥
अश्वं चावि चोत्तरत एतस्यां तद्दिश्येतौ पशू दधाति तस्मा देतस्यां दिश्येतौ पशू भूयिष्ठौ । श० ७ । ५ । २ । १५ ॥
। श० १३ | ४ | ३ |९ ॥
अजावी आलभते भूम्ने । तै० ३ । ९ | ८ | ३ ॥
तस्मादु सह सतो ऽजाविकस्योभयस्यैवाजाः पूर्वा यन्त्यनूच्यो
ऽययः । श० ४ | ५ | ५ | ४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org