Book Title: Vaidik kosha
Author(s): Bhagwaddatta, Hansraj
Publisher: Vishwabharti Anusandhan Parishad Varanasi
View full book text
________________
( ६६६ ) भवम् वरुणो ऽनपतिः । श० १२ । ७ । २ । २० ॥ , तपो मे तेजो मेऽन्नम्मे वाङ् मे । तन्मे त्वयि ( अग्नौ )। जै०
उ०३।२०। १६ ॥ अनादः प्रजापति देवानामन्नादो वीर्यवान् । तै० ३।८।७।१॥ , स यो हैवमेतं वृत्रमन्नादं वेदान्नादो हैव भवति । श०१।६।
.३॥ १७ ॥ मनायम् औदुम्बरं ( यूपम् ) अन्नाद्यकामस्य । १० ४.४॥ " सर्वे (प्रैषाः ) सारस्वता अन्नाद्यस्यैवावरुद्धयै । श० १२ ।
८।२।१६ ॥ अम्वाहार्यपचनः ( अग्निः ) अथैष एव नडो नैषिधो यदन्वाहार्यपचनः ।
श० २।३।२।२॥ अपभरण्यः (नक्षत्रम् ) अनूराधाः प्रथमम् । अपभरणीरुत्तमं तानि
यमनक्षत्राणि । तै० १।५।२। ७ ॥ अपराह: अपराहः प्रतिहारः । जै० उ० १ । १२ । ४॥ अपानः अपानो वरुणः (यजु० १४ । २४) । श०८।४ । २॥६॥
१२।९।२।१२॥ , वरुणस्य सायम् ( कालः) आसवो ऽपानः । तै० १ । ५।
३।१॥ , अपानः प्रस्तोता। कौ० १७॥ ७॥ गो० उ०५।४॥ ,, अपानस्त्रिष्टुप् । तां०७।३। ८ ॥ , अपानो रथन्तरम् । तां ७।६। १४, १७ ॥ , अपानो याज्या। श० १४।६।१ । १२ ॥ ,, प्रत्यञ्चो ऽनुयाजाः (इयन्ते) तदपानरूपम् । श० ११ ।
२।७।२७॥ , अपानो वै यम्ता ( ऋ० ३। १३ । ३) ऽपानेन धयं यतः
प्राणो न पराङ् भवति । ऐ०२।४० ॥ अपापः अधिगुश्चापापश्च । उभौ देवाना शमितारी। तै०३।६।
६।४॥ अपोनमा वनस्तेन यदपोनप्त्रीया (ऋक् ) । ऐ. २॥ १६ ॥ साप, प्रजा वा अन्तुरित्याहुः । गो००५॥९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802