Book Title: Vaidik kosha
Author(s): Bhagwaddatta, Hansraj
Publisher: Vishwabharti Anusandhan Parishad Varanasi

View full book text
Previous | Next

Page 766
________________ ( ६६५ ) मत्रम् भनम् अत्रं सावित्री । गो० पू० १॥ ३३ ॥ , अन्नं वै स्वयमातृण्णा (इष्टका)। श०७।४।२।१॥ " अन्न समिष्टयजुः। श० ११ । २।७।३०॥ ,, अन्नं वै यजुष्मत्य इष्टकाः । श०८।७।२॥८॥ अन्नमेव यजुः। श०१०।३।५।६॥ , अकं याज्या । कौ० १५ । ३॥ १६ । ४॥ गो० उ०३। २१ ॥ अन्नं वै याज्या । गो० उ० ३ । २२ ॥ ६८॥ अथो अन्नं निविद इत्याहुः । कौ० १५ । ३, ४ ॥ अन्नमुक्थानि । कौ० ११ ॥ ८ ॥ १७ ॥ ७॥ , असं वा उक्थ्य म् । गो० पू०४। २०॥ अनं वाऽ उक्थ्यः । श० १२।२।२ । ७॥ अनंबै स्तोमाः । श०६।३।३।६॥ " अगं पृष्ठानि । तां०१६ । ९।४॥ , अनं न्यूजः । कौ० २२ । ६, ८॥२५ । १३ ॥ ३०॥ ५॥ अन्नं वै न्यूजः । ऐ०५ । ३ ॥ ६ । २९, ३०, ३६॥ गो० उ०६। ८, १२॥ तस्मादाहुः सामैवानमिति । सा० १ । १।३॥ साम देवानामन्नम् । तां० ६ । ४ । १३ ॥ सो ( प्रजापतिः )ऽब्रवीदेकं वावेदमन्नाधमसृक्षि सामैव । जै० उ०१।११।३॥ एत साक्षादनं यद्राजनं (साम), पञ्चविधं भवति पातं धनम् । तां०३।२।७॥ अचं वै रथन्तरम् । ऐ०८॥१॥ अ वै मरुतः । ते. १।७।३।५ ॥१:७।५।२॥१॥ ७।७।३॥ अयं वै गार्हपत्यः । श० ८।६।३।५॥ ,, एते हि साक्षादशं यदूषाः । तै०१।३।७।६ ॥ , अजं वाऽ ऊगुदुम्बरः। श०३।२।१।३३॥३।३।४।२७॥ अन्न सम्मार्जनानि । तै० ३।३।१।१॥ नाभिवघ्ना (आसन्दी) भवति । अत्र (नाभिप्रदेशे) वाऽ अने प्रतितिष्ठति .....मनोऽएव रेतस भाशया| |२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802