________________
( ६६५ )
मत्रम् भनम् अत्रं सावित्री । गो० पू० १॥ ३३ ॥ , अन्नं वै स्वयमातृण्णा (इष्टका)। श०७।४।२।१॥ " अन्न समिष्टयजुः। श० ११ । २।७।३०॥ ,, अन्नं वै यजुष्मत्य इष्टकाः । श०८।७।२॥८॥
अन्नमेव यजुः। श०१०।३।५।६॥ , अकं याज्या । कौ० १५ । ३॥ १६ । ४॥ गो० उ०३। २१ ॥
अन्नं वै याज्या । गो० उ० ३ । २२ ॥ ६८॥ अथो अन्नं निविद इत्याहुः । कौ० १५ । ३, ४ ॥
अन्नमुक्थानि । कौ० ११ ॥ ८ ॥ १७ ॥ ७॥ , असं वा उक्थ्य म् । गो० पू०४। २०॥
अनं वाऽ उक्थ्यः । श० १२।२।२ । ७॥
अनंबै स्तोमाः । श०६।३।३।६॥ " अगं पृष्ठानि । तां०१६ । ९।४॥ , अनं न्यूजः । कौ० २२ । ६, ८॥२५ । १३ ॥ ३०॥ ५॥
अन्नं वै न्यूजः । ऐ०५ । ३ ॥ ६ । २९, ३०, ३६॥ गो० उ०६। ८, १२॥ तस्मादाहुः सामैवानमिति । सा० १ । १।३॥ साम देवानामन्नम् । तां० ६ । ४ । १३ ॥ सो ( प्रजापतिः )ऽब्रवीदेकं वावेदमन्नाधमसृक्षि सामैव । जै० उ०१।११।३॥ एत साक्षादनं यद्राजनं (साम), पञ्चविधं भवति पातं धनम् । तां०३।२।७॥ अचं वै रथन्तरम् । ऐ०८॥१॥ अ वै मरुतः । ते. १।७।३।५ ॥१:७।५।२॥१॥ ७।७।३॥
अयं वै गार्हपत्यः । श० ८।६।३।५॥ ,, एते हि साक्षादशं यदूषाः । तै०१।३।७।६ ॥ , अजं वाऽ ऊगुदुम्बरः। श०३।२।१।३३॥३।३।४।२७॥
अन्न सम्मार्जनानि । तै० ३।३।१।१॥ नाभिवघ्ना (आसन्दी) भवति । अत्र (नाभिप्रदेशे) वाऽ अने प्रतितिष्ठति .....मनोऽएव रेतस भाशया| |२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org