________________
[अन्नम्
। ६६४ ) भनम् यश वै सोमो राजानाद्यम् । कौ० ९॥६॥ , एष वै सोमो राजा देवानामन्नं यश्चन्द्रमाः । श०१।६।४।
॥२।४।२।७॥ ११ । १।४।४!! , अन्न सुरा । तै०१। ३ । ३।५ ॥ , अन्नं विशः । श०२।१।३।८ ॥ , अनं वै विशः। श० ४।३।३।१२।५।१।३।३॥६।
७।३।७॥ .. अन्नं वै श्रीविराट । गो० पू० ५।४॥ गो० उ०१ । १९ ॥ , श्रीर्विराडन्नाद्यम् । कौ० १ । १ ॥२॥३॥ १२॥ २॥ , श्री विराड् यशोऽन्नाद्यम् । गो० पू० ॥२०॥ गो० उ० ६.१६॥
विराडनाद्यम् । ऐ०४। १६ ॥ ८ ॥ ४॥
एतद्वै कृत्स्नमन्नाद्यं यद्विराट् । कौ० १४ । २॥ , अनं विराट् । कौ०९ ! ६ ॥ १२॥ ३॥ तै० १।६।३।४॥
१।८।२।२॥ तां०४। ८।४॥ अन्नं विराट् तस्माद्यस्यैवेह भूयिष्ठमन्नं भवति स एव भूयिष्ठ
लोके विराजति तद्विराजो विराट्त्वम् । ऐ० १ । ५ ॥ , अन्नं वै विराट् । ऐ०१।५॥४।११॥५॥ १९ ॥६२० ॥
श०७।५।२।१९ ॥ , अन्नं वै पङ्क्तिः । गो० उ०६।२॥
पङ्क्तिी अन्नम् । ऐ० ६ । २० ॥ पातमन्नम् । तां० १३ । १।९॥ पाङ्क्त पञ्चविधम् ) ह्यन्नम् ( अश्यं खाद्यं चोष्यं लेय पेयमिति सायणः)। तां०५।२ । ७॥ अन्नं पा इडा । ऐ० ८ ॥ २६ ॥ कौ० ३।७॥ मनं वा आपः । श० २।१।१।३॥७।४।२।३७ ॥८॥ २।३।६॥ तै०३।८।२।१॥३।८।१७।४॥
अन्नं वृष्टिः । गो० पू० ४।४, ५॥ , सप्तदश न म् । श०८।४।४।७॥ , मन्नं वै सप्तदशः। तां० २।७।७॥ १७ । ६ । २॥ १९ ।
११ । ४॥२०।१०।१॥२५॥ ६ ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org