________________
( ६६३ )
[ अन्नम्
सम् अथर्व पितुं मे गोपायेत्याह । अन्नमेवैतेन स्पृणोति । तै० १ |
१ । १० । ४ ॥
99
"
"D
39
39
19
+9
"
"
""
")
""
15
"
ا.
,
"
"
""
99
""
:9
""
19
""
अनं वै पितु । ऐ० १ । १३ ॥
अन्नं वै देवाः पृनीति वदन्ति । तां० १२ | १० | २४ ॥
अन्नं वै पृश्नि । तै०२ । २ । ६ । १ ॥ श० ८ १ ७ । ३ । २१ ॥
1
अम्नं वै रूपम् । श० ६ । २ । १ : १२ ॥
अश्नं वै सुरूपम् | कौ० १६ । ३ ॥
अथ यत्कृष्णं तदपां रूपमन्नस्य मनसो यजुषः । जै० उ० १ ।
२५ ।९ ॥
अन्नं वै वयश्छन्दः ( यजु० १५ । ५) । श०८ | ५ | २ | ६ ॥ अन्नं वै गिरइछन्दः ( यजु० १५ । ५ ) | श० ८ | ५ | २ | ५ | १५ । ५ ) । श०८ | ५ | २ | ४ ॥
अनं प्रच्छच्छन्दः ( यजु०
अनं केतः । श० ६ | ३ | १ | १९ ॥
अनं पुरीषम् । श० ८ । १ । ४ । ५ ।। ८ । ७ । ३ । २ ॥
अन्नं व पुरीषम् । श०
१४ । ३ । १ । २३ ॥
८ | ५ | ४ । ४ ॥ ८ । ६ । १ । २१ ॥
अनं वै कम् । ऐ० ६ | २१ || गो० उ० ६ । ३
तदनं वै विश्वम्प्राणो मित्रम् | जै० उ० ३ | ३।६॥
अन्नं व्रतम् । तां० २३ । २७ । २ ॥
अन्नं हि व्रतम् । श० ६ । ६ । ४ । ५ ॥
अनं वै व्रतम् । तां० २२ । ४ । ५ ॥
० ७ । ५ । १ । २५ ।।
अनं भुजिष्याः । श० ७ : ५ । १ । २१ ॥
अन्नंहि गौः । श० ४ | ३ | ४ | २५ ॥ जै० उ० ३ । ३ । १३ ॥ अन्नं वै गौः । तै० ३ । ९ । ८ । ३ ॥
I
अनं पशवः । श० ६ । २ । १ । १५ || ७ | ५ | २ | ४२ ॥
आपो वै सूदो ऽन्नं दोहः । श० ८ । ७ । ३ । २१ ॥
अन्नं सोमः । कौ० ९ । ६ ॥ श० ३ | ३ |४| २८ ॥ तां० ६ |
1
Jain Education International
६१॥
अन्नं वै सोमः । श० ३ । ९ | १ | ८ ॥ ७ । २ । २ । ११ ॥ एतद्वै परममन्नाद्यं यत्सोमः । कौ० १३ । ७ ॥
।
For Private & Personal Use Only
www.jainelibrary.org