________________
[अन्नम्
( ६६२ ) अन्तरिक्षम् अन्तरिक्षं वै मातरिश्वनो धर्मः । तै० ३ । २ । ३ । २॥
, अन्तरिक्षलोको वै मारुतो मरुतां गणः । श०९।४।
अन्तरिमदेवत्याः खल वै पशवः । तै०३।२।१।३॥ अन्नम् अन्नं बै प्रजापतिः । श. ५। १।३। ७॥
अन्नं वाऽ अयं प्रजापतिः । श०७।१।२।४॥ " यत्तदन्नमेष स विष्णुदेवता । श०७।५।१ । २१॥
अन्नं वै व्यन्ने (वि, अन्ने ) हीमानि सर्वाणि भूतानि विष्टानि ! श० १४ । ८ । १३ । ३ ॥ अन्नं वै पूषा। कौ० १२ ॥ ८ ॥ तै० १ । ७ । ३।६ ॥ ३॥ ८॥ २३ । २॥ अन्नं वाजः । श०५।१।१।१६॥ ८॥१।१।९॥ अन्नं वै वाजः । तै०१।३।६ । २, ६॥ १।३।८।५ ॥ श० ५।१।४।३॥ ६ । ३।२।४ ॥ अन्नं वै वाजाः (०३ । २७ । १)। श० १।४।१।९॥ अन्नं वै वाजपेयः । तै०१।३।२।४॥ अन्नं नमः ( यजु. ११ । ५)। श०६।३।१।१७ ॥
अन्न हि स्वाहाकारः। श०६।६।३। १७ ।। , अन्नं वै स्वाहाकारः । श०९ । १ । १ । १३ ॥
अन्न श्रुष्टिः (यजु०१२। ६८)। श०७।२।२।५॥ ,, अन्न रश्मिः ( यजु० १५ । ६)। श०८।५।३।३॥ , अन्नं वै नृम्णम् । कौ० २७ ॥ ४॥
भर्गो देवस्य ( ऋ०३ । ६२ । १० ) कवयो ऽनमाहुः । गो० पू०
१। ३२॥ , अन्नं वै भद्रम् ( यजु० १९ । ११) । तै० १ । ३।३।६॥ , (मेधः) मेधाय (यजु० १३ । ४७) इत्यनायेत्येतत् । ।०७।
५।२।३२॥ ,, अन्नं प्रेतिः (यजु०१५। ६)। श० ८।५।३।३॥ , अन्नं वै पितुः (यजु०२ । २० ॥ १२ । ६५॥) । श०१।९।
२॥२०॥७।२।१।१५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org