________________
( ६६१ ) अन्तरिक्षम् ] अन्तरिक्षम् अन्तरिक्षमुक्थ्ये न ( अभिजयति)।०३।१२।५।७॥
अन्तरिक्षं.यजुषा ( जयति ) । श० ४।६। ७ । २॥ अन्तरिक्षलोको यजुर्वेदः । ष०१।५॥ अन्तरिक्षं वै यजुषामायतनम् । गो० पू०२ । २४ ॥ यजुषां वायुर्देव तदेव ज्योतिस्पैष्टुभं छन्दो ऽन्तरिक्षं स्थानम् । गो० पू०१ । २९॥ अन्तरिक्षं त्रिष्टुप । जै० उ० १ । ५५ । ३॥ अन्तरिक्षमु वै त्रिष्टुप् । श० १ । ८.। २ । १२॥ त्रैष्टुनमन्तरिक्षम् । श०८।३।४।११ ॥ त्रैष्टुभो ऽन्तरिक्षलोकः । कौ०८॥९॥ अन्तरिक्ष विष्णुळकस्त श्रेष्टुमेन छन्दसा । श० १॥९॥
(प्रजापतिः) भुव इत्येव यजुर्वेदस्य रसमादत्त । तदिदमन्तरिक्षमभवत् । तस्य यो रसः प्राणेदत् स वायुरभवद्र. सस्य रसः । जै० उ० १ । १।४॥ अयमेवाकाशो जूः । यदिदमन्तरिक्षमेत ह्याकाशमनु जयते तदेतद्यजुर्वायुश्चान्तरिक्षं च । श० १० । ३।५।२॥ भुवरिति यजुर्यो ऽक्षरत् । सो ऽन्तरिक्षलोको ऽभवत् । ष०१५॥ भुव इत्यन्तरिक्षलोकः । श० ८ । ७ । ४।५॥ स भुव इति व्याहरत् । सो ऽन्तरिक्षमजत । चातुर्मास्यानि सामानि । तै०२।२।४।२-३॥ वायुरस्यन्तरिक्षे श्रितः ! दिवः प्रतिष्ठा । तै०३।१:
पौरन्तरिक्षे प्रतिष्ठिता । ऐ०३।६॥ गो० उ०३।२॥ सह प्रजापतिरीक्षांवके । कथं विमे (प्रयो) लोका भ्रुवाः प्रतिष्ठिताः स्युरिति स एभिश्चैव पर्वतैर्नदीभिश्चेमाम् (पृथिवीम् ) अहहहयोभिश्च मरीचिभिश्चान्तरिक्ष जीमूतैश्च नक्षत्रैश्च दिवम् । श० ११ । ८।१।२॥ वायु, अन्तरिक्षस्याध्यक्षाः। तै०३।२।१।३॥ युको वातोन्तरिक्षेण ते सह । तां० १ ॥ २॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org