________________
[ अन्तरिक्षम् ( ६६० ) अन्तरिक्षम् अन्तरिक्षं वै वरिवश्छन्दः (यजु० १५ । ४)। श० ८।५ ।
२॥३॥ अन्तरिक्ष वै विवधच्छन्दः ( यजु० १५ । ५) । श० ८। ५।२।५॥ अन्तरिक्षलोको महः । श० १२ । ३।४। ७॥ अन्तरिक्ष एव महः । गो० पू० ५। १५ ॥ महद्वा अन्तरिक्षम् । ऐ०५।१८, १९ ॥ अन्तरिक्षं महाव्रतम् । श० १० । १ ।२।२॥ अन्तरिक्षं वे तृतीया चितिः । श०८:४।१।१॥ अन्तरिक्षं वै मध्यमा चितिः । श०८।७।२।१८॥ अयं मध्यमो (लोकः अन्तरिक्षं) बृहती । तां०७।३।९॥ अन्तरिक्षलोको माध्यान्दनं सवनम् । गो० उ० ४।४॥ अन्तरिक्षलोको वै माध्यन्दिन सवनम् । श०१२।८ । २॥९॥ अन्तरिक्षम्प्रगाथः । जै० उ०३ । ४ । २॥ अन्तरिक्षं वै वामदेव्यम् ( साम) । तै० १ । १ । ८।२॥ २।१।५। ७॥ तां० १५ । १२ । ५ ॥ उपहूतं वामदेव्य (साम ) सहान्तरिक्षण। श०१।८। १। १९॥ ये वधकास्ते ऽन्तरिक्षस्य रूपम् । श० ५।४।५।१४॥ अन्तरिक्षदेवत्यो हि सोमः । गो० उ०२।४॥ वसुरन्तरिक्षसत् (यजु० १२। १४) । श०५।४।३।२२॥ उषस्यमन्वाह तदन्तरिक्षलोकमाप्नोति । कौ० ११।२। १८॥२॥ ( देवाः ) अन्तरिक्ष दिनिधनेन ( अभ्यजयन् )। तां । १०। १२ । ३॥ अथ यदन्तरिक्षे तत्सर्वमुपद्रवेणामोति । जै० उ०१।३१ ॥ ८॥ अन्तरिक्षं सारस्वतेन (अवरुन्धे)। श०१२।८।२। ३२॥ अन्तरिक्षलोकं याज्यया (जयति )। श० १४ । ६ ।।६॥ (देवाः) अन्तरिक्षमुक्थेन (अभ्यजयन् )।तां०९।२॥९॥ (देवाः) उक्थैरन्तरिक्षं (लोकमभ्यजयन्) । तां० २०११॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org