Book Title: Vaidik kosha
Author(s): Bhagwaddatta, Hansraj
Publisher: Vishwabharti Anusandhan Parishad Varanasi
View full book text
________________
[अन्नम्
( ६६२ ) अन्तरिक्षम् अन्तरिक्षं वै मातरिश्वनो धर्मः । तै० ३ । २ । ३ । २॥
, अन्तरिक्षलोको वै मारुतो मरुतां गणः । श०९।४।
अन्तरिमदेवत्याः खल वै पशवः । तै०३।२।१।३॥ अन्नम् अन्नं बै प्रजापतिः । श. ५। १।३। ७॥
अन्नं वाऽ अयं प्रजापतिः । श०७।१।२।४॥ " यत्तदन्नमेष स विष्णुदेवता । श०७।५।१ । २१॥
अन्नं वै व्यन्ने (वि, अन्ने ) हीमानि सर्वाणि भूतानि विष्टानि ! श० १४ । ८ । १३ । ३ ॥ अन्नं वै पूषा। कौ० १२ ॥ ८ ॥ तै० १ । ७ । ३।६ ॥ ३॥ ८॥ २३ । २॥ अन्नं वाजः । श०५।१।१।१६॥ ८॥१।१।९॥ अन्नं वै वाजः । तै०१।३।६ । २, ६॥ १।३।८।५ ॥ श० ५।१।४।३॥ ६ । ३।२।४ ॥ अन्नं वै वाजाः (०३ । २७ । १)। श० १।४।१।९॥ अन्नं वै वाजपेयः । तै०१।३।२।४॥ अन्नं नमः ( यजु. ११ । ५)। श०६।३।१।१७ ॥
अन्न हि स्वाहाकारः। श०६।६।३। १७ ।। , अन्नं वै स्वाहाकारः । श०९ । १ । १ । १३ ॥
अन्न श्रुष्टिः (यजु०१२। ६८)। श०७।२।२।५॥ ,, अन्न रश्मिः ( यजु० १५ । ६)। श०८।५।३।३॥ , अन्नं वै नृम्णम् । कौ० २७ ॥ ४॥
भर्गो देवस्य ( ऋ०३ । ६२ । १० ) कवयो ऽनमाहुः । गो० पू०
१। ३२॥ , अन्नं वै भद्रम् ( यजु० १९ । ११) । तै० १ । ३।३।६॥ , (मेधः) मेधाय (यजु० १३ । ४७) इत्यनायेत्येतत् । ।०७।
५।२।३२॥ ,, अन्नं प्रेतिः (यजु०१५। ६)। श० ८।५।३।३॥ , अन्नं वै पितुः (यजु०२ । २० ॥ १२ । ६५॥) । श०१।९।
२॥२०॥७।२।१।१५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802