Book Title: Vaidik kosha
Author(s): Bhagwaddatta, Hansraj
Publisher: Vishwabharti Anusandhan Parishad Varanasi
View full book text
________________
( ६६१ ) अन्तरिक्षम् ] अन्तरिक्षम् अन्तरिक्षमुक्थ्ये न ( अभिजयति)।०३।१२।५।७॥
अन्तरिक्षं.यजुषा ( जयति ) । श० ४।६। ७ । २॥ अन्तरिक्षलोको यजुर्वेदः । ष०१।५॥ अन्तरिक्षं वै यजुषामायतनम् । गो० पू०२ । २४ ॥ यजुषां वायुर्देव तदेव ज्योतिस्पैष्टुभं छन्दो ऽन्तरिक्षं स्थानम् । गो० पू०१ । २९॥ अन्तरिक्षं त्रिष्टुप । जै० उ० १ । ५५ । ३॥ अन्तरिक्षमु वै त्रिष्टुप् । श० १ । ८.। २ । १२॥ त्रैष्टुनमन्तरिक्षम् । श०८।३।४।११ ॥ त्रैष्टुभो ऽन्तरिक्षलोकः । कौ०८॥९॥ अन्तरिक्ष विष्णुळकस्त श्रेष्टुमेन छन्दसा । श० १॥९॥
(प्रजापतिः) भुव इत्येव यजुर्वेदस्य रसमादत्त । तदिदमन्तरिक्षमभवत् । तस्य यो रसः प्राणेदत् स वायुरभवद्र. सस्य रसः । जै० उ० १ । १।४॥ अयमेवाकाशो जूः । यदिदमन्तरिक्षमेत ह्याकाशमनु जयते तदेतद्यजुर्वायुश्चान्तरिक्षं च । श० १० । ३।५।२॥ भुवरिति यजुर्यो ऽक्षरत् । सो ऽन्तरिक्षलोको ऽभवत् । ष०१५॥ भुव इत्यन्तरिक्षलोकः । श० ८ । ७ । ४।५॥ स भुव इति व्याहरत् । सो ऽन्तरिक्षमजत । चातुर्मास्यानि सामानि । तै०२।२।४।२-३॥ वायुरस्यन्तरिक्षे श्रितः ! दिवः प्रतिष्ठा । तै०३।१:
पौरन्तरिक्षे प्रतिष्ठिता । ऐ०३।६॥ गो० उ०३।२॥ सह प्रजापतिरीक्षांवके । कथं विमे (प्रयो) लोका भ्रुवाः प्रतिष्ठिताः स्युरिति स एभिश्चैव पर्वतैर्नदीभिश्चेमाम् (पृथिवीम् ) अहहहयोभिश्च मरीचिभिश्चान्तरिक्ष जीमूतैश्च नक्षत्रैश्च दिवम् । श० ११ । ८।१।२॥ वायु, अन्तरिक्षस्याध्यक्षाः। तै०३।२।१।३॥ युको वातोन्तरिक्षेण ते सह । तां० १ ॥ २॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802