________________
( ६५९ )
[ अन्तरिक्षम्
अम्बरिक्षम् अन्तरिक्षमेव विश्वं वायुर्नरः । श० ९ । ३ । १ । ३ ॥ अन्तरिक्षं विश्वव्यचाः । तै० ३ । २ । ३ । ७॥ 'अन्तरिक्षस्य पृष्ठे व्यवस्वतीं प्रथस्वतमि' (यजु० १४ | १२) इत्यन्तरिक्षस्य ह्येतत्पृष्ठं व्यवस्वत्प्रथस्वत् । स० ८ । ३ । १ । ९॥
अन्तरिक्षं सावित्री । गो० पू० १ । ३३ ॥
अन्तरिक्षं वै नमासि । तस्य रुद्रा अधिपतयः । तै० ३ । ८ । १८ । १ ॥
अन्तरिक्षं पुरोधाता । ऐ० ८ । २७ ॥
अन्तरिक्षं नाराशंसः । श० १ । ८ । २ । १२ ॥ अन्तरिक्षमाग्नीधम् । तै०२ | १ | ५ | १ ॥
अन्तरिक्षं वाऽ आग्नीधम् । श० ९ । १ । ३ । १५ ॥
"
"">
39
"
"
33
15
39
,,
""
""
99
13
"
95
39
""
99
99
.
99
"
अन्तरिक्षं वाऽ उपयमन्यन्तरिक्षेण हीद
श० १४ । २ । १ । १७ ॥ अन्तरिक्षमुपभूत् । तै० ३ | ३ | १ | २ ॥ ३ । ३ । ६ । ११ ॥ अन्तरिक्षं वाऽ उलूखलम् । श० ७ । ५ । १ । २६ ॥ अन्तरिक्ष ह्येष उद्धिः । श० ६ । ५ । २ । ४ ॥
सर्वमुपयतम् ।
अथ यया विद्धः शयित्वा जीवति वा म्रियते वा सा द्वितीया (इषुः ) तदिदमन्तरिक्ष सैषा रुजा नाम (इषुः ) ।
श० ५।३।५ । २६ ॥
अन्तरिक्षस्य (रूपं) रजताः (सूच्यः) । तै० ३।९।६।५ ॥ ( असुराः) रजतां ( पुरीं ) अन्तरिक्षे ( चक्रिरे ) ।
श० ३ । ४ । ४ । ३ ॥
अन्तरिक्ष मेवोपांशुसवनः । श० ४ । १ । २ । २७ ॥ अयमन्तरिक्षलोको निरुक्तः सम्ननिरुक्तः । श०४ । ६ ।
७ । १७ ॥
मनो ऽन्तरिक्ष लोकः । श० १४ | ४ | ३ | ११ ॥ इयं ( पृथिवी ) वै वागदो ( अन्तरिक्षम् ) मनः । ऐ०
५ । ३३ ॥
वागित्यन्तरिक्षम् । जै० उ० ४ । २२ । ११ ॥
अन्तरिक्षं देषी । जै० ७० ३ | ४ | ८ ॥
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org