Book Title: Vaidik kosha
Author(s): Bhagwaddatta, Hansraj
Publisher: Vishwabharti Anusandhan Parishad Varanasi

View full book text
Previous | Next

Page 758
________________ अनुष्टुप पारितिः अथ यत् प्रायणीयेन यजन्ते। अदितिमेव देवतां यजन्ते। श० १२।१।३।२॥ , तस्मादादित्यश्चरुः प्रायणीयो भवत्यादित्य उदयनीयः ।. ऐ० १।७॥ , ऊ मेव दिशं अदित्या प्राजानन्नियं (पृथिवी) वाऽ अदि. तिस्तस्मादस्यामूद्धा ओषधयो जायन्तऽ ऊो वनस्पतयः। श०३।२।३ । १६ ॥ " सा ( अदितिः ) ऊवा दिशं प्राजानात् । कौ० ७॥६॥ मधिगुः अध्रिगुश्चापापश्च । उभौ देवाना शमितारौ। तै०३।६। ६।४॥ मध्वर्युः अश्विनावश्व! । ऐ० १। १८॥ श०१।१।। १७॥ ३।९।४।३॥ तै० ३।२।२।१॥ गो० उ०२।६॥ प्राणापानावेवाध्व! । गो० पू० २। १० ॥ . वायुर्वी अध्वर्युः । गो० पू०२।२४॥ वायुरध्वर्युः । गो० पू० १ । १३ ॥ " अध्वर्युरेव महः । गो० पू० ५। १५ ॥ , तमेतमग्निरित्यध्वर्यव उपासते । यजुरिति । श० १०।५। २॥ २० ॥ ., प्रतीच्यध्वर्योः (दिक्)। श० १३ । । । ४ । २४ ॥ , पर्णमयेनाध्वर्युरभिषिञ्चति । तै० १।७। ८॥ ७॥ मध्वा योजनशो हि मिमाना अध्वानं धावन्ति । श०५।१।५ । १७ ॥ मानहान् (-सूर्यः ) श्येत इव ह्येष ( सूर्यः ) उद्यश्वास्तं च यन्भवति तस्माच्छयेतो ऽनङ्गान्दक्षिणा। श०५।३।१।७।। अनिरुतम् अनिरुक्तान्याज्यानि । श० १।६।१ । २० ॥ ,, अनिरुक्तो वै प्रजापतिः। श०१।६।१ । २० ॥ , अनिरुक्तो हि वायुः। श०८।७।३।१२॥ अनुमतिः या चौः सा ऽनुमतिः सो एव गायत्री । ऐ० ३ । ४८ ॥ भनुष्टुप् (छन्दः) आनुष्टुभो वै षोडशी । कौ० १७ । २, ३॥ , आनुष्टुभो वा एष वज्रो यषोडशी। कौ०१७।१॥ विश्वे त्वा देवा वैश्वानराः कृण्वन्त्वानुष्टुभेन छन्दसाङ्गिर• स्पत् (यजु० ११ । ५८) । श०६ । ५ । २।६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802