________________
अनुष्टुप पारितिः अथ यत् प्रायणीयेन यजन्ते। अदितिमेव देवतां यजन्ते।
श० १२।१।३।२॥ , तस्मादादित्यश्चरुः प्रायणीयो भवत्यादित्य उदयनीयः ।. ऐ०
१।७॥ , ऊ मेव दिशं अदित्या प्राजानन्नियं (पृथिवी) वाऽ अदि.
तिस्तस्मादस्यामूद्धा ओषधयो जायन्तऽ ऊो वनस्पतयः।
श०३।२।३ । १६ ॥ " सा ( अदितिः ) ऊवा दिशं प्राजानात् । कौ० ७॥६॥ मधिगुः अध्रिगुश्चापापश्च । उभौ देवाना शमितारौ। तै०३।६।
६।४॥ मध्वर्युः अश्विनावश्व! । ऐ० १। १८॥ श०१।१।। १७॥
३।९।४।३॥ तै० ३।२।२।१॥ गो० उ०२।६॥
प्राणापानावेवाध्व! । गो० पू० २। १० ॥ . वायुर्वी अध्वर्युः । गो० पू०२।२४॥
वायुरध्वर्युः । गो० पू० १ । १३ ॥ " अध्वर्युरेव महः । गो० पू० ५। १५ ॥ , तमेतमग्निरित्यध्वर्यव उपासते । यजुरिति । श० १०।५।
२॥ २० ॥ ., प्रतीच्यध्वर्योः (दिक्)। श० १३ । । । ४ । २४ ॥
, पर्णमयेनाध्वर्युरभिषिञ्चति । तै० १।७। ८॥ ७॥ मध्वा योजनशो हि मिमाना अध्वानं धावन्ति । श०५।१।५ । १७ ॥ मानहान् (-सूर्यः ) श्येत इव ह्येष ( सूर्यः ) उद्यश्वास्तं च यन्भवति
तस्माच्छयेतो ऽनङ्गान्दक्षिणा। श०५।३।१।७।। अनिरुतम् अनिरुक्तान्याज्यानि । श० १।६।१ । २० ॥ ,, अनिरुक्तो वै प्रजापतिः। श०१।६।१ । २० ॥
, अनिरुक्तो हि वायुः। श०८।७।३।१२॥ अनुमतिः या चौः सा ऽनुमतिः सो एव गायत्री । ऐ० ३ । ४८ ॥ भनुष्टुप् (छन्दः) आनुष्टुभो वै षोडशी । कौ० १७ । २, ३॥ , आनुष्टुभो वा एष वज्रो यषोडशी। कौ०१७।१॥
विश्वे त्वा देवा वैश्वानराः कृण्वन्त्वानुष्टुभेन छन्दसाङ्गिर• स्पत् (यजु० ११ । ५८) । श०६ । ५ । २।६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org