________________
[ अदितिः अजावयः अजावी आलभते भून्ने । तै०३।९।८।३॥
, अजाविकमेवोष्णिक् । कौ० ११ । २ ॥ अतिथिः तद्यथैवादो मनुष्यराज आगते ऽन्यस्मिन्वा ईत्युक्षाणं पा
वेहतं वा क्षदन्ते । ऐ० १ । १५॥ अतिरात्रः स कृत्स्नो विश्वजिद्यो ऽतिरात्रः। कौ० २५ । १४॥ भत्ता आदित्यो वाऽ अत्ता। तस्य चन्द्रमा एवाहितयः : श०१०।६।
२।३।। अथर्ववेदः बरुण आदित्यो राजेत्याह तस्य गन्धर्वा विशस्तऽ इमs
आसतऽ इति युवानः शोभना उपसमेता भवन्ति तानुप. विशत्यथर्वाणो वेदः सोऽयमित्यथर्वणामेकं पर्व व्याचक्षाण इवानुद्रवेत् (भेषजं निगदेत्-शालायनश्रौतसूत्रे १६।२।
९)। श०१३। ४।३।७॥ , ब्रह्मवेद (=अथर्ववेदः) एव सर्वम् । गो० पू० ५। १५ ॥ अथवा अथर्वा वै प्रजापतिः । गो० पू०१।४॥ महाभ्यः ( प्रहः ) वागेवादाभ्यः । श० ११ । ५।९।१॥ " प्राण एवा शुरुदानो ऽदाभ्यश्चक्षुरेवाशुः श्रोत्रमदाभ्यः
(ग्रहः) २०११ । ५।६।२॥ अदितिः इयं ( पृथिवी ) वाऽ अदितिर्मही ( यजु० ११ । ५६ ) । श०
६।५।१ । १०॥ ,, इयं ( पृथिवी ) वै देव्यदितिर्विश्वरूपी । तै०१।७।६।७॥ , अदित्य पुनर्वसू (नक्षत्रविशेषः)। तै० १।५।१।१॥
एवा न देव्यदितिरना । विश्वस्य भी जगतः प्रतिष्ठा । पुनर्वसू हविषा वर्धयन्ती। प्रियं देवानामप्येतु पाथः। तै०३। १।१।४॥ अदितिर्वै प्रजाकामौदनमपचत्तत उच्छिष्टमाश्नात् सा गर्भमधत्त तत आदित्या अजायन्त । गो० पू०२ । १५ ॥ अदितिः पुत्रकामा साध्येभ्यो देवेभ्यो ब्रह्मौदनमपचत् । तस्या उच्छेषणमददुः । तत्प्राश्नात् सा रेतो ऽधत्त । तस्यै धाता चार्यमा चाजायेताम् । ......... मित्रश्च वरुणश्चाजायेताम् । .........अंशश्च भगश्चाजायेताम् । .........इन्द्रश्च विववांश्चाजायेताम् । तै०१।१।९।१-३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org