________________
( ६५५ }
अजावयः
अङ्गिरसः ते अङ्गिरस आदित्येभ्यः प्रजिघ्युः श्वः सुत्यानो याजयत न इति तेषां हाग्निर्दूत आस त आदित्या ऊचुरथास्माकमद्य सुत्या तेषां नस्त्वमेव ( अग्ने !) होतासि, बृहस्पतिर्ब्रह्म । ऽयास्य उद्गाता, घोर अङ्गिरसो ऽध्वर्युरिति । कौ५ ३० ॥ ६ ॥ तेषां (अङ्गिरसां ) कल्याण आङ्गिरसो ऽध्यायमुदव्रजन् स ऊर्णायुङ्गन्धर्वमप्सरसाम्मध्ये प्रेङ्खयमाणमुपैत् । तां० १२ ।
93
११ । १० ॥
अथैनं ( इन्द्रं ) ऊर्ध्वायां दिशि मरुतश्चाङ्गिरसश्च देवाः ... • अभ्यषिञ्चन्. .... पारमेष्ठयाय माहाराज्यायाऽऽधिपत्याय स्वावश्यायाऽऽतिष्ठाय । ऐ० ८ । ६४ ॥
$96001
सोमो वैष्णवो राजेत्याह तस्य । सरसो विशस्ता इमा आसत इति युवतयः शोभना उपसमेता भवन्ति ता उपदिशत्यङ्गिरसो वेदः सोयमित्यङ्गिरसामेकं पर्व व्याचक्षाण इवानुद्रवेत् ( घोरं निगदेत् - शांखायन श्रौतसूत्रे १६ । २ । १२ ।
श० १३ | ४ | ३ | ८ ॥
विदेदग्निर्नभ नामाग्नेऽअङ्गिर आयुना नाम्नेहि (यजु० ५ । ६ ) इति । श० ३ । ५ । १ । ३२ ॥
अज एकपाद् अजस्यैकपदः पूर्वे प्रोष्ठपदाः । तै० १ । ५ । १ । २ ॥
३ । १ । २ । ८ ॥
""
एकपदा है भूत्वाजा उच्चक्रमुः । श० ८ । २ । ४ । १ ॥ अजः गां चाजं च दक्षिणत एतस्यां तद्दिश्येतौ पशू दधाति तस्मादेतस्यां दिश्येतौ पशू भूयिष्ठौ श० ७ । ४ । २ । १६ ॥
1
ताभ्यामेत यथा ज्ञातिभ्यां वा सखिभ्यां वा सहागताभ्या स
43
95
99
"
..........
मानमोदनं पचेदजं वा । श० १ । ६ । ४ ॥३॥
ते ( अजाः ) सुश्रपतरा भवन्ति । श० ५ : ५ । ४ । १ ॥
35
अजगर : अजगरं स्वप्नः ( गच्छति ) । गो० पू० २ । २ ॥
अजा सा (अजा) यत्त्रिः संवत्सरस्य विजायते तेन प्रजापतेर्वर्णः ।
श० ३ । ३ । ३ । ८॥
उपांशुपात्रमेवान्वजाः प्रजायन्ते । श० ४ । ५।५।२ ॥
"
अजावयः तस्मादु सद्द सतो ऽजाविकस्योभयस्यैवाजाः पूर्वा यन्त्यनूच्यो ऽवयः । श० ३।५।५।४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org