________________
[ अङ्गिरसः
( ६५४ )
अग्नीषोमो अग्नीषोमीय हि पौर्णमासथं हविर्भवति । श ० १ | द
३॥२॥ अङ्गानि अङ्गानि होत्रकाः । ऐ० ६ | ८
!
"
"3
""
79
,,
,,
अङ्गिरसः द्वय्यो ह वा इदमग्रे प्रजा आसुः श० ३ । ५ । १ । १३ ॥
5)
"
,,
"
""
""
"
॥ गो० उ०५ | १४ ||
अङ्गानि वाव होत्राः । गो० उ० ६ । ६ ॥
अङ्गानि होत्राशंसिनः । कौ० १७ । ७ ॥ २६ ॥ ८ ॥ गो० उ०
५ । ४ ॥
अङ्गानि वै विश्वानि धामानि ( यजु० ४ । ३४ ) । श० ३ ।
३ । ४ । १४ ॥
वैश्वदेवानि हाङ्गानि । ऐ०३ ॥ २ ॥
आदित्याश्चैवाङ्गिरसश्च ।
आदित्याश्चाङ्गिरसश्चैतत् सत्रं समदधता दित्यानामेकवि शतिरङ्गिरसां द्वादशाहः । तां० २४ । २ । २॥
तेहादित्याः पूर्वे स्वर्ग लोकं जग्मुः पश्चेवाङ्गिरसः पयां वा वर्षेषु । ऐ० ४ । १७ ॥
( आदित्याः ) स्वर्ग लोकमायन्नहीयन्ताङ्गिरसः । तां० १६ । १२ । १ ।।
अन्वञ्च इवाङ्गिरसः सर्वैः स्तोमैः सर्वैः पृष्टैर्गुरुभिः सामभिः स्वर्ग लोकमस्पृशन् । श० १२ । २ । २ । ११ ॥
अङ्गिरसः स्वर्ग लोकं यतो रक्षार्थस्यन्वसचन्त । तां० ८ | ९॥५॥
त एतेन सद्यः क्रियाङ्गिरस आदित्यानयाजयन् । श० ३ | ५ । १ । १७ ॥
तान् हादित्यानङ्गिरसो याजयाञ्चकुः । गो० उ० ६ । १४ ॥ कर्णश्रवा एतदाङ्गिरसः पशुकामः ( कार्णश्रवसं ) सामापश्यत्तेन सहस्रं पशूनसृजत । ( अष्टौ चाङ्गिरसः पुत्रा वारुणास्ते ऽप्युदाहृताः । बृहस्पतिरुतथ्यश्च पयस्यः शान्तिरेव च ॥ घोरो विरूपः संवर्तः सुधन्वा चाष्टमः स्मृतः ॥ इति महाभारते उद्योगपर्व० ८५ । १३०-१३१ ॥ । तां० १३ । ११ । १४ ॥
अङ्गिरसां वा एको ऽग्निः । ऐ. ६ । ३४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org